________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२८ नारायणविरचितदीपिकासमेता- [१० खण्डः ]
विश्वव्यापी राघवोऽथो तदानीमन्तर्दधे शङ्खचके गदाब्जे ॥
धृत्वा रमासहितः सातश्च ससपनजः सानुजः सर्वलोकी ॥ ९ ॥ राघवः, अथो तदानीमिति पदच्छेदः । अन्तर्दधे लोकादृश्यो बभूव न तु देहधर्म गतः । रामायणेऽपि तेनैव रूपेण ब्रह्मलोके गमनमुक्तम् । स नैसर्गिकरूपं धृत्वा सावृत आवरणैः परिवारैः सहितः । “खणीतगर्दभश्वादिश्चिरायोध्यावनैककृत्" इति पुराणात्। ससपत्ननः सपत्नजेन वैरिसंतापेन सहितः । समदर्शित्वात्सर्वलोकी सर्वदर्शी ॥ ९ ॥
तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च ॥ इमा ऋचः सर्वकामार्थदाश्च ये ते पठन्त्यमला यान्ति मोक्षं ये ते पठन्त्यमला यान्ति मोक्षमिति ॥ १०॥ (१०३)
इति दशमः खण्डः ॥ १० ॥ इत्यथर्ववेदे रामपूर्वतापनीयोपनिषत्समाप्ता ॥ २८ ॥ ये ते तद्भक्तास्ते कामाल्लँभन्ते लब्धांश्च कामान्भुक्त्वा परं पदं यान्ति । उपनिषत्पाठे फलमाह-इमा इति । द्विरुक्तिः समाप्त्यर्था । दशावरणपूनाऽगस्त्यसंहितायामुक्ता
"षदोणे प्रथमाऽऽवृतिः स्यादङ्गैरग्नितः क्रमात् ।
द्वितीयाऽऽत्मादिकैर्देवैरष्टाब्जमूलके तथा" ॥ आत्मा १ निवृत्तिः २ अन्तरात्मा ३ प्रतिष्ठा ४ परमात्मा ५ विद्या ज्ञानात्मा ७ शान्तिः ८ इत्यात्मादयः ॥
"तृतीया वासुदेवायैरष्टपत्रे तथैव च । चतुर्थी वायुपुत्राद्यैः पत्राद्ये पूर्वतः क्रमात् ॥ घृश्याद्यैः पञ्चमाऽऽवृतिद्वितीयाष्टदले तथा । षष्ठी द्वादशपत्रेषु नारदाधैर्महर्षिभिः ॥ सप्तमी षोडशाने स्यान्नीलाद्यैः कपिपुंगवैः । ध्रुवाद्यैरष्टमी ज्ञेया द्वात्रिंशद्दलपद्मके ॥ इन्द्राद्यैर्भूगृहे चाऽऽद्ये नवमावरणं भवेत् ।
तदनशक्त्याद्यैर्दशमावरणं शुभम् ॥ ___ दशावरणपूनेयं कर्तव्या साधकोत्तमैः" इति ।। पूजायन्त्रे चैतान्यावरणानि । अस्य धारणयन्त्रादयं विशेषः । अत्र हि षट्रोणादिभूपुरान्ते देवस्वरूपाणि भवन्ति । धारणयन्त्रे तु मन्त्रर्णा इति । आवरणक्रमोऽप्ययमेव
१ घ. मत्रवर्णा ।
For Private And Personal