SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ १० खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । ५२७ धृष्ट्यादिकैरिति । सृष्ट्यादीनन्ये पठन्तितथा हि-"पूजयेद्वैष्णवे पीठे मूर्ति मूलेन कल्पयेत् । श्री सीतायै द्विठान्तेन सीतां पार्श्वगतां यजेत् ॥ अग्रे पार्श्वद्वये शार्ङ्गशरानङ्गानि तद्वहिः । हनूमन्तं ससुग्रीवं भरतं सविभीषणम् ॥ लक्ष्मणाङ्गदशत्रुघ्नाञ्जाम्बवन्तं दलेष्विमान् । वाचयन्तं हनूमन्तमग्रतो धृतपुस्तकम् ॥ यजेद्भरतशत्रुघ्नौ पार्श्वयोधृतचामरौ । धृतातपत्रं हस्ताभ्यां लक्ष्मणं पश्चिमे यजेत् ॥ सृष्टिं यजन्तं विजयं सुराष्ट्र राष्ट्रवर्धनम् । अकोपं धर्मपालाख्यं सुमन्त्रं च दलाग्रतः ।। सर्वाभरणसंपन्नाल्लोकेशानर्चयेत्ततः । तदस्त्राणि ततो बाह्ये वज्रादीनि प्रपूजयेत्” इति ॥ ६ ॥ वसिष्ठायैर्मुनिभिनीलमुख्यैराराधयेद्राघवं चन्दनाद्यैः ॥ मुख्योपहारैर्विविधैश्च पूज्य तस्मै जपादींश्च सम्यक्समर्म्य ॥ ७॥ वसिष्ठायैरिति । वसिष्ठवामदेवनाबालगौतमभरद्वाजकौशिकवाल्मीकिनारदसनकसनन्दनसनातनसनत्कुमारा द्वादश । “कमण्डलुधरान्सर्वान्मन्त्रमुच्चरतो मुनीन् ।। द्वादशाब्जेऽर्चयेत्पूर्वादिक्रमेण च तत्परान्" नीलमुख्यैरिति । नीलनलसुषेणमैन्दसरभद्विविदधनदगवाक्षकिरीटकृण्डलश्रीवत्सकौस्तुभशङ्खचक्रगदापद्मानि षोडशाब्जेऽर्चयेत्पूर्वादिक्रमेण कृताञ्जलीन् । चन्दनायैः सुगन्धिभिः । जपादीनिति । आदिशब्देनोपचाराः । जपसमर्पणे मन्त्रः "गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसार्दीत्त्वयि स्थिता" इति ॥ ७ ॥ पूजान्ते नमस्कारमाह एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् ॥ गदारिशवाजधरं भवारिं स यो ध्यायेन्मोक्षमामोति सर्वः॥८॥ एवंभूतमिति । भवारिमित्यन्ता देशिकोक्तिः। अरिश्चक्रम् । श्रुतिः फलमाह-स इति । सर्वतः सर्वस्माइन्धनात् । *सर्व इति तु युक्तः पाठः ॥ ८ ॥ ___ * अयमेवाऽऽदर्शपुस्तकेषु दृश्यते । १ . शीताय । २ ङ. शीतां। ३ च. दगन्धमादनग । ४ घ. दान्महेश्वर' है। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy