SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९एकोनविंशतितमं खण्डम् ] कौषीतक्युपनिषत् । मवस्थां प्राप्तं ह किलोवाचाजातशत्रुरुक्तवावाजा। प्रतिलोमरूपमेव विपरीतरूपमेव न त्वनुरूपं तत्स्याद्भवेत् । यत्क्षत्रियो न्यूनवर्णः क्षतत्राणकारी ब्राह्मणमुत्तमवर्ण द्विजोत्तममुपनयेद्ब्रह्मविद्यायै दीक्षयेत् ॥ मा च. ते भयं यदसौ राजा न. वक्ष्यतीत्येवमाह एहि व्येव त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवत्राज तौ ह सुप्तं पुरुषमाजग्मतुस्तं हाजातशत्रुरामत्रयांचक्रे । एह्यस्माज्जनसमाजादेकान्तमागच्छ । व्येव त्वा ज्ञपयिष्यामि त्वा त्वां गुरुं विज्ञपयिष्याम्येव यज्जानामि तत्तुभ्यं वदन्न वञ्चयिष्यामीत्यर्थः । इत्यनेन प्रकारेणोक्त्वाऽनन्तरं तं बालाकिं ब्रह्मविद्यार्थिनं ह किल पाणावभिपद्य करे सस्नेहं गृहीत्वा प्रवत्राज सभादेशाद्देशान्तरं जगाम । तौ रानवालाकी । ह किल सुप्तं पुरुषमाजग्मतुरनेककर्मश्रमाकुलं शयानं राजपुरुषं कंचिदयितुः प्राप्तवन्तौ । तं सुप्तं पुरुष ह किलाजातशत्रुरेतन्नामा राजाऽऽमत्रयांचके वक्ष्यमाणैर्नामभिः संबोधयांचक्रे ॥ संबोधननामान्याह बृहन्पाण्डरवासः सोम राजनिति । बृहन् , हे सर्वस्मादप्यधिक प्राण । पाण्डरवासः पाण्डरा आपो वाससी यस्य ते प्राणस्य तस्य संबोधनं हे पाण्डरवासः प्राण । सोम हे सोमात्मक प्राण । राजन्हे दीप्तिमन्प्राण । इतिः संबोधनपरिसमाप्त्यर्थः ॥ स उ ह तूष्णीमेव शिश्ये । स बृहन्नित्यादिना संबोधितः प्राणः । उ हापि प्रसिद्धो यो जागर्ति ततोऽन्यो जीवोऽवस्थान्तरात्मत्वेन तूष्णीमेव मौनेनैव शिश्ये शयनं चक्रे ॥ नत उ हैनं यष्टयाऽऽविचिक्षेप स तत एव समुत्तस्थौ तं होवाचा जातशत्रुः । तत उ तदनन्तरमेव । ह किल । एनं शयानं पुरुषं । यष्टया वेत्रादितनुकाष्ठेनाऽऽविचिक्षेपाऽऽसमन्तात्ताडितवान् । स शयानः पुरुषः प्राणायतिरिक्तो यष्टिपातसंजातवेदनस्तत एव तदानीमेव न तु कालान्तरे समुत्तस्थौ सम्यगुत्थानं कृतवान् । तं होवाचाजातशत्रुः । तं प्राणात्मवादिनं बालाकिम् । व्याख्यातमन्यत् ।। कैप एतद्भालके पुरुषोऽशयिष्ट कैतदभूत् । एवं प्राण आत्मा न भवति यो जाग्रदपि न बुद्धवान् । क कुत्र । एष प्राणाव्यतिरिक्तः शयानः । एतत्सर्वचैतन्यशून्यं यथा तथा । बालाके हे बालाके । पुरुषश्चेतनः प्राणादीनां स्वामी । अशयिष्ट शयनमकुरुत क कस्मिन्प्रदेश एतदुक्तं शयनमभू जातम् ।। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy