________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालोत्तरतापनीयोपनिषत् । २२७ पर्यायः । एष्वष्टादशाक्षरस्यैकैकमक्षरं सबिन्दुकमादौ प्रयोक्तव्यमित्याम्नायः । अयं कृष्णाख्यमूलव्यूहस्याष्टादशतत्त्वव्यूहः ।
रुद्राय नम आदित्याय नमो विनाय
काय नमः सूर्याय नमो विद्यायै नमः । रुद्रादित्यविनायकसूर्यविद्याः कृष्णार्चनेऽवश्यमा इत्याह-रुद्राय नम इत्यादि । आयुधोपलक्षितानिन्द्रादीनन्ते पूज्यान्स्मारयति--
इन्द्राय नमोऽग्नये नमः पित्रे नमो नितये नमो वरुणाय
नमो मरुते नमः कुबेराय नम ईशानाय नमो ब्रह्मणे नमः इन्द्राय नम इत्यादि । पित्रे यमाय । मरुते वायवे । ब्रह्मणे नम इति पूर्वेशानयोरन्तरे । अनन्ताय नम इति रक्षोवरुणयोरन्तर इत्यपि द्रष्टव्यम् ।
सर्वेभ्यो देषेभ्यो नमः । किं बहुना सर्वदेवमयो हरिः पूज्य इत्याह-सर्वेभ्य इति । नारायणब्रह्मणोः संवादमनुष्टुभा दुर्वासा गान्धर्वी प्रत्युपसंहरति
दत्त्वा स्तुतिं पुण्यतमा ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वलोकानामन्तर्धाने बभूव सः॥ दत्त्वा स्तुतिमिति । स्तुतिं सप्तदशमन्त्रात्मिकाम् । सर्वलोकानां कर्तृत्वं च ब्रह्मणे दत्त्वाऽन्तर्धाने फलभूते मयि सति बभूव स्वात्मानं धृतवान् । यस्य च भावेनेति सप्तमी। आत्मधारणं तिरोधानेन लक्ष्यते । ह प्रसिद्धम् । स इति पाठः । आदितो नारायणः कथं चास्मासु जातो गोपाल इत्यादिप्रश्नानामष्टानामुत्तरं यथासंभवमस्मिन्ग्रन्थकलापे द्रष्टव्यम् । मायिकं जन्म ब्रह्मण उपदेशादेतत्स्वरूपं मया ज्ञातमित्याद्युत्तरम् । ब्रह्मनारदादिभ्यो मया श्रुतोऽर्थस्त्वां प्रत्युक्तो न पुनः प्रतारयितुं कल्पित इत्याह
ब्रह्मणो ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं यथा । तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालया
न्तिकं गच्छ त्वं स्वालयान्तिकमिति ॥ १९ ॥ इत्यथर्ववेदोपनिषदि गोपालोत्तरतापनीयोपनिषत्समाप्ता ॥ १२ ॥ ब्रह्मण इति । नारी त्वां दातुमुपदेष्टुं मया यथा श्रुतं तथा प्रोक्तं न न्यूनातिरिक्तं श्रद्धत्व सौम्ये हे गान्धर्विं त्वमिममर्थं चिन्तयन्ती स्वस्याऽऽलयस्यान्तिकं समीपं मध्य
१ रु. वायवे ।
For Private And Personal