________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९८
नारायणविरचितदीपिकासमेतावेणुं गायन्तममलं सर्वभूतमनोरमम् । लेलिह्यमानं वत्सैश्च मृगैः सिंहैस्तथा द्विनैः ॥ सर्वाभरणसंयुक्तं सर्वाभरणशोभितम् । कौस्तुभोद्भासितोरस्कं दामपिच्छसमावृतम् ॥ अप्रमेयमचिन्त्यं च गोपालं शिशुरूपिणम् । ध्यायेत्तं देवदेवेशं सर्वलोकैकनायकम् ॥ अङ्गैश्च वासुदेवायै रुक्मिण्यायैस्तृतीयकम् । कुमुदेन्द्रायुधैश्चापि षडावरणमीरितम् ॥ जपोऽयुतचतुष्कः स्याद्दशांशं जुहुयात्ततः । पायसेन सिताक्तेन तर्पयेत्तावदेव तु ॥
सिद्धमन्त्रस्य लोकोऽयं सद्यो वश्यो भविष्यति" इति ।। एकाक्षरो यथा
ब्रह्मा भूम्यासनासीनः शान्तिबिन्दुसमान्वितः । बीजं मनोभुवः प्रोक्तं जगत्रितयमोहनम् ॥ ऋषिः संमोहनः प्रोक्तो गायत्रीछन्द ईरितम् । मनःसंमोहनः साक्षाद्देवता मकरध्वजः ।।
बीजेन दीर्घयुक्तेन षडङ्गविधिरीरितः । जपारुणं रत्नविभूषणाढ्यं मीनध्वजं चारुकृताङ्गरागम् । कराम्बुनैरङ्कुशमिक्षुचापं पुष्पास्त्रपाशौ द्धतं स्मरामि ।।
लक्षत्रयं जपेन्मन्त्रं मधुरत्रयसंयुतैः ॥ पुष्पैः किंशुकनैः फुल्लै हुयात्तद्दशांशतः । वक्ष्यमाणे यजेत्पीठे विधिवन्मकरध्वजम् ।। मोहनी क्षोभणी त्रासा स्तम्भिन्याकर्षणी पुनः । द्राविण्युन्मादिनीक्लिन्नोक्लेदिन्यः पीठशक्तयः ।। बीनाढ्यमासनं दत्त्वा मूर्ति मूलेन कल्पयेत् । अस्यां सम्यग्यजेद्देवं वक्ष्यमाणेन वर्मना । इष्टाङ्गावरणं पूर्व मध्ये दिक्षु यजेच्छरान् । द्रामाचं शोषणं पूर्ण द्रीमाद्यं मोहनं ततः ।। संदीपनाख्यं क्लीमाद्यं द्रुमाद्यं तापनं पुनः । सर्गान्तभृगुणा भूयो मादनं पञ्चमं मतम् ॥ प्रणामबाणहस्ता मध्ये यास्ता बाणदेवताः । संपूष्याः पत्रमध्ये तु शक्तयाऽष्टौ यथाक्रमम् ।।
For Private And Personal