SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५४ रामतीर्थविरचितदीपिकासमेता - [२ द्वितीयः प्रपाठकः ] न्द्रियमनोबुद्धिप्राणानां मध्ये किमन्यतमः किं वा तद्विलक्षणोऽन्य इति प्रश्नार्थः । 9 तत्र संघातविलक्षण एवाऽऽत्मेति गुरुरुत्तरं प्रतिजज्ञ इत्याह श्रुति: तं होवाचेति ।। १ ।। तं होवाचेतीति । इतिशब्द ऐतिह्योर्थेऽनुवाकसमाप्त्यर्थे वा ॥ १ ॥ पूर्वमयं वावाऽऽत्मेति जागरितेऽनुभविताऽऽत्मेति प्रदर्शितं तेन च स्थूलशरीरादन्यत्वमुक्तम् । इदानीं सूक्ष्मस्य प्राणान्तःकरणसंघातस्य द्रष्टृत्वशङ्कापाकरणेन ततो विविक्तमात्मानमुपदिशति- Acharya Shri Kailashsagarsuri Gyanmandir अथ य एष उच्छ्वासाविष्टम्भनेनोर्ध्वमुत्क्रान्तो व्ययमानोऽव्ययमानस्तमः प्रणुदत्येष आत्मा । अथ य० आत्मेति । अथ जाग्रद्भोग हेतु कर्मोपरमानन्तरं स्वमभोगोद्भवकाले य एष विद्वत्प्रत्यक्ष उच्छ्वासस्योच्छ्वास निश्वासव्यापारवतः प्राणस्याविष्टम्भनेना निरोधेनोर्ध्वमुपरि स्थूलाश्रयं सूक्ष्ममूर्ध्वमुपरीति चोच्यते तत्प्रत्युत्क्रान्तः स्थूलशरीराभिमानं परित्यज्य सूक्ष्मशरीरमभिमन्यमान इत्यर्थः । व्ययमानो विविधमयमानो नानावासनावासितान्तःकरणविकाराननुभवंस्तत्तदात्मना विप्रसृत इव भासमानोऽपि परमार्थतोऽव्ययमानो निश्चल एव संस्तमो मोहलक्षणं प्रणुदति प्रेरयति पश्चात्क्रमेण मोहमाविशति जाग्रदृष्टं नानुसंधत्त इत्यर्थः । एष आत्मा यैः स्वप्ने करणानामुपरमाद्वाह्यान्विषयानननुभवन्यासनामयांश्चानुभवन्प्राणेन स्थूलं च देहं परिपालयन्नास्त एष आत्मेत्यर्थः । तथा च श्रुत्यन्तरम् —प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र काम‍ हिरण्मयः पः पुरुष एकहप्सः " (बृहदा० अ० ४ ब्रा० ३ ) इति । उक्तेऽस्मिन्नात्मनि प्रत्ययदाय वृद्धसंमतिमाह ――――― इत्याह भगवान्मैत्रिः । इत्याह भगवान्मैत्रिरिति । मैत्रिमंत्राया अपत्यमृषिमैत्रिमैत्रेयः । वृत्तमर्थं श्रुतिः स्वमुखेनाऽऽह इत्येवं ह्याह । इत्येवं ह्याहेति । शाकायन्य इत्याह भगवान्मैत्रिरित्येवं हि राजानं प्रत्याहेत्यर्थः । येनाहं ममेत्यनभिमन्यर्मौनानामिदं स्थूलं शरीरं निर्व्यापारं पतति तदनु च येन प्रकाशितं प्राणान्तःकरणरूपं लिङ्गं विषयाकारेण व्याप्रियते स आत्मा तवेत्युक्तमिदा For Private And Personal १ क. 'तिजानीत इ' । २ क. 'ह्यार्थोऽनु' । ३ क. प्त्यर्थो वा । ४ ग. इत्यवभा' । ५ क. यः क' । ६. 'मानमि । ७ ग. पयविषय्याका' ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy