________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ २ द्वितीयः प्रपाठकः] . मैन्युपनिषत् । दरिष्यतीति मा शङ्किष्ठा इत्याह-भगवस्त्वं नो गतिस्त्वं नो गतिरिति । अभ्यास आदरार्थोऽध्यायसमाप्तिद्योतनार्थो वा ॥ ४ ॥
इति श्रीरामतीर्थविरचितायां मैत्र्युपनिषद्दीपिकायां
प्रथमः प्रपाठकः ॥१॥
अथ द्वितीयः प्रपाठकः । एवं वरान्तरैः प्रलोभ्यमानोऽप्यप्रचलिततया सुपरीक्षितो जिज्ञासुरुपसन्नः शिष्यो न गुरुणोपेक्षणीय इति गुरोः प्रवृत्तिं दर्शयति श्रुतिः
___ अथ भगवाञ्शाकायन्यः सुप्रीतस्त्वब्रवीद्राजानं अथ भगवान् राजानमिति । स्पष्टोऽर्थः । किमब्रवीदिति तदाह
महाराज बृहद्रथेक्ष्वाकुवंशध्वज शीघ्रमात्मज्ञः
कृतकृत्यस्त्वं मरुनान्नेति विश्रुतोऽसीति । महाराज विश्रुतोऽसीतीति । महाराजेत्यादिशिष्यप्रशंसा वक्ष्यमाणार्थग्रहणयोग्यतां तस्य सूचयितुम् । प्रशस्यमानो हि गुरोः प्रसन्नतां बुद्ध्वा तदुक्तार्थे श्रद्दधानतया तमवधारयति । वंशध्वजत्वं तत्ख्यातिकरत्वम् । त्वं शीघ्रमात्मज्ञः संवत्सरवासशुश्रूषादिविलम्ब विना मत्त आत्मज्ञानं प्राप्नोषि यतोऽतः कृतकृत्यस्त्वमिति । इतिशब्दोऽग्रेतन इह ज्ञेयः । इति हेतोर्मरुन्नाम्ना मरुतो वायोर्यन्नाम पृषदश्व इति तेन नाम्ना विश्रुतोऽसीति योजना । पृषन्तो महान्तोऽश्वा यस्य रथे भवन्ति स पृषदश्वो वायुः । महाश्वयुक्तरथो हि महान्भवतीति महारथ उच्यते वायुरयमपि तत्पर्यायत्वाबृहद्रथ इति ख्यातिमापन्न इत्यर्थः । अथवा जगत्प्राण इति यद्वायो म तेन नाम्नेदानी विश्रुतोऽसीति योजना । मत्प्रसादात्त्वं जगदात्मा संवृतोऽसीत्यभिप्रायः । यदर्थमयमुपसन्नो राजा गुरुं तमात्मानमुपदिशति
अयं वाव खल्वात्मा ते अयं वाव खल्वात्मा त इति । ते तवाहं ममेति संघातमनुभवतोऽयं वावायमेवानुमविताऽऽत्मा खलु नात्र संशयः कार्य इत्यर्थः । कोऽसावनुभवितेति पृच्छति
यः कतमो भगवा इति यः कतमो भगवा इतीति । यस्त्वयोक्त आत्मा स कतमो भगवा हे भगवो देहे
१ ख. प्रीतोऽत्र । २ क. 'माणम। ३ क. 'रशु। ४ क. गवनिति । ५ क. गवन्हे भगवन्देहें।
४५
For Private And Personal