SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४ चतुर्थं खण्डम् ] कौषीतक्युपनिषत् । चित्तोत्क्रमणे लिङ्गान्याहु: न शृणोति न पश्यति न वाचा वदति न ध्यायत्यथास्मिन्माण एवैकधा भवति तदैनं वाक्सर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैयनैः सहाप्येति यदा प्रतिबुध्यते यथाऽलतो विस्फुलिङ्गा विमतिठेरभेवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ॥ ३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir न शृणोति न पश्यति न वाचा वदति न ध्यायति । स्पष्टम् । इत्यनेन प्रकारेणाऽऽहुरित्यन्वयः । अथास्मिन्प्राण० देवा देवेभ्यो लोकाः । अथ तदाऽस्मिन्मरणकाले प्रतिबुध्यत उत्पद्यते शरीरान्तरग्रहणं करोति तस्मिन्नपि शरीरे मोहाद्विमुक्तो भवतीत्यर्थः । व्याख्यातमन्यत् ॥ ३ ॥ एवं मरणकाले मूर्छामिन्द्रियाणां लयमभिधाय शरीरादुत्क्रमणे तस्मिन्नेव लये विशेषमाह - १२३ स यदाऽस्माच्छरीरादुत्क्रामति सवैतैः सर्वैरुत्क्रामति बागस्मात्सर्वाणि नामान्यभिविसृजते । स मर्यदा यस्मिन्काले । अस्मात्प्रत्यक्षाच्छरीराच्छीर्णावयवात्कामत्यूर्ध्वं गच्छति सहैवैतैः सर्वैरुत्क्रामति । वाग्वागिन्द्रियमस्मात्स्वामिनः सर्वाणि निखिलानि नामानि स्वविषयभूतानि । अभिविसृजते सर्वतः परित्यजति स्वविषयव्यापारात्सर्वथोपरमं प्राप्य पुनर्भोगं न प्रयच्छतीत्यर्थः ॥ ननु यदि वाङ्नामान्यभिविसृजतेऽस्मात्तर्ह्यन्येन तत्प्राप्तिरस्त्वित्यत आहवाचा सर्वाणि नामान्यामोति । वाचा सर्वाणि नामान्याप्रोति । स्पष्टम् । अथवा नाम्नां परित्यागं चेद्वाक्करोति तथा च स्वयं प्राणे विलीना स्वविषयरहिता स्यादित्यत आह-वाचेत्यादि । अयमर्थः, न वाङ्मात्रं प्रलीयते प्राणे किं तु प्राणो वाचा सह सर्वाणि नामान्याप्नोति वाग्न स्वविपयरहिता प्राणे प्रलीयत इति ॥ यथा वाक्तथा घ्रा (प्राणचक्षुः श्रोत्रमनांसीति पर्यायचतुष्टयेनाऽऽहमोsस्मात्सर्वान्गन्धानभिविसृजते प्राणेन सर्वान्गन्धानानोति चक्षैरस्मात्सर्वाणि रूपाण्यभिविसृजते चक्षुषा सर्वाणि रूपाण्या For Private And Personal १ ख. ंर्ध्यातैः स ं । २ ख. ग. वागेवास्मिन्सर्वा । ३ क. 'ति चक्षु । ४ ख. प्राण एवास्मि सर्वा' । ५ ख 'क्षुरेवास्मिन्स व ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy