________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२४ शंकरानन्दविरचितदीपिकासमेता- [ १ प्रथमाध्याये
मोति श्रोत्रमस्मात्सर्वाशब्दानभिविसृजते श्रोत्रेण सर्वाशब्दानामोति मनोऽस्मात्सर्वाणि ध्यानान्यभिविसृजते मनसा
सर्वाणि ध्यानान्यामोति सैषा प्राणे सर्वाप्तिः। प्राणोऽस्मा० ध्यानान्यानोति । वाक्पर्यायवत्प्राणचक्षुःश्रोत्रमनःपर्यायाः सविषया व्याख्येयाः । सा प्रसिद्धा । एषा स यदेत्यादिनोक्ता । प्राणे प्राणोपाधिक आत्मनि । सर्वाप्तिर्विषयेन्द्रियादिलक्षणस्य सर्वस्य प्राप्तिः ॥
न चायं प्राणः पञ्चवृत्तिमात्रं किंतु क्रियाज्ञानशक्त्युपाधिक आत्मेत्येतदुक्तमर्थ स्मारयति
यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स पाणः सह ह्येतावस्मिञ्श
रीरे वसतः सहोत्क्रामतः। यो वै प्राणः सहोकामतः । व्याख्यातम् ॥
ननु प्राणे सर्वेषां भूतानामेकीभाव उक्तो न तु प्रज्ञायां तत्कथं प्राणप्रज्ञयोः सर्वात्मनैक्यमित्याशङ्कय प्रज्ञाया अपि प्राणवत्सार्वात्म्यकथनायाऽऽह
अर्थं खलु यथाऽस्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तव्याख्यास्यामः॥४॥ अथ प्राणस्य सार्वात्म्यकथनानन्तरम् । खलु निश्चितम् । यथा येन प्रकारेण । अस्यै प्रज्ञायै, अस्यां प्रज्ञायां ज्ञानशक्तौ चैतन्ये साक्षिण्याम् । सर्वाणि भूतानि निखिलानि वागादीनि सविषयाणि स्थिरजङ्गमशब्दाभिधेयानि । एकं भवन्ति प्राण. वदेकधा भवन्ति । तत्तथा । व्याख्यास्यामो विस्पष्टमाप्तमन्तात्प्रकथयिष्यामः ॥४॥ एकभावं प्रतिज्ञाय प्रथमतः प्रज्ञाया विभागमाहवागेवास्या एकमङ्गमदूळं* तस्यै नाम परस्तात्पतिविहिता
भूतमात्रा। वागेव वागिन्द्रियमेव प्रसिद्धं न त्वन्यत् । अस्याः प्रज्ञायाः । एकमङ्गमेकं भाग गोरिवैकस्तनम् । अदूळमद्दुहत् । स्वाधीनं कृतवतीत्यर्थः । तस्यै तस्या दुग्धैकभागप्रज्ञाया वाचो नाम वक्तव्यं शब्दजातम् । परस्ताद्विषयत्वेन परस्मिन्बहिर्देशे। प्रतिविहिता विनिर्मिता भूतमात्रा भूतभागः । मीयत इति मात्रा । तस्या विषयत्वेन प्रतिविहिता भूतमात्रा वा नामेत्यन्वयः ॥
__ * क. पुस्तके अदूळमित्यस्य स्थानेऽदुहृदित्येव पाठ उपलभ्यते । ग. पुस्तके चोद्हळमिति।
१ क. ति प्राणोऽस्मात्सर्वान्गन्धानभिविसृजते प्राणेन सर्वानगन्धानाप्नोति श्री' । २ ख. 'त्रमेवास्मिन्सर्वा । ३ ख. मन एवास्मिन्सर्वा । ४ ख. ध्यातान्य । ५ ख. ध्यातान्या । ६ क, मत इत्यथ । ७ ख. ग. थ य । ८ क. 'न्येकीभ ।
For Private And Personal