________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-३९ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्यायेस्याभिमुखत एव संमुखत एव न त्वन्यथोपरिपतनस्य लोकगर्हितत्वादित्यर्थः । आसीतोपविशेत् । अथानन्तरमस्मै पुत्राय संप्रयच्छति सम्यक्प्रयच्छेद्वक्ष्यमाणेन विधिना स्ववागादीन्दद्यादित्यर्थः । वाचं वागिन्द्रियं मे मम पितुर्मुमूर्षोस्त्वयि पुत्रे ममाऽऽनृण्यस्य विधातरि दधानि धारयाणि । इत्यनेन प्रकारेण पिता जनकः । आहेति शेषः । एवं पित्रोक्ते वाचं वागिन्द्रियं ते तव पितुर्मयि पुत्रे दधे धारये । इत्यनेन प्रकारेण पुत्रस्तनय आहेति शेषः* ॥
माणं मे त्वयि दधानीति पिता प्राणं ते मयि दध इति पुत्रः । चक्षुर्मे त्वयि दधानीति पिता चक्षुस्ते मयि दध इति पुत्रः । श्रोत्रं मे त्वयि दधानीति पिता श्रोत्रं ते मयि दध इति पुत्रः । अन्नरसान्मे त्वयि दधानीति पिता, अन्नरसांस्ते मयि दध इति पुत्रः । कर्माणि मे त्वयि दधानीति पिता कर्माणि ते मयि दध इति पुत्रः । सुखदुःखे मे त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्रः । आनन्दं रतिं प्रजाति मे त्वयि दधानीति पिता, आनन्दं रतिं प्रजातिं ते मयि दध इति पुत्रः । इत्या मे त्वयि दधानीति पिता, इत्यास्ते मयि दध इति पुत्रः । धियो विज्ञातव्यं कामान्मे त्वयि दधानीति पिता धियो विज्ञातव्यं
कामांस्ते मयि दध इति पुत्रः। - प्राणं घ्राणं मुख्यं च प्राणम् । चक्षुःश्रोत्रे स्पष्टे । अन्नरसान्मधुरादीन् । पूर्व करणग्रहणमित आरभ्य विषयग्रहणम् । उभयत्र करणविषययोः समर्पणार्थं कर्माण्यादतव्यानि । सुखदुःखे शरीरोपभोग्ये । आनन्दं रति प्रजाति मैथुनस्यावसान आनन्दस्ततः प्राग्रतिस्ततः प्रजातिः पुत्राद्या । इत्या गतीः॥
धियोऽन्तःकरणवृत्तीः । विज्ञातव्यं तासां विषयः । कामानिच्छाविशेषान् । अन्यनवस्खपि पर्यायेषु वाक्पर्यायवद्ध्याख्येयम् ।
अथ दक्षिणावृत्माङपनिष्क्रामति तं पिताऽनुमन्त्रयते यशो ब्रह्म
वर्चसमन्ना कीर्तिस्त्वा जुषतामित्यथेतरः सव्यमंसमन्ववेक्षते __ * एतदनन्तरं च. पुस्तके प्राणं म इत्यादि कामांस्ते मयि दध इति पुत्र इत्यन्तं मूलं वर्तते।
१च. 'पदस्य । २ घ. °यामि । ई। ३ च. पुत्रो मनो मे त्वयि दधानीति पिता मनस्ते मयि दध इति पुत्रः प्रज्ञां मे त्वयि दधानीति पिता प्रज्ञां ते मयि दध इति पुत्रो या वा उपाभिगदः स्यात्समासेनैव ब्रूयात्प्राणान्मे त्वयि दधानीति पिता प्राणांस्ते मयि दध इति पुत्रोऽथ । ४ च. म् । पाठान्तरमित्यां ते मयि दध इति पुत्र इत्यनन्तरं मनो मे त्वयि दधानीति पिता मनस्ते मयि दध इति पुत्रः प्रज्ञां मे त्वयि दधानीति पिता प्रज्ञां ते मयि दध इति पुत्र इति। यद्य वा उपाभिगदःप्रत्येकं वक्तुमसमर्थः स्यात्समासेनैव वदेत्प्राणान्मे त्वयि दधानीति पिता : णांस्ते मयि दध इति पुत्र इति । ।
For Private And Personal