SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४८६ योगशिखोपनिषत् । जन्मान्तरसहस्रेषु यदा नानाति किल्बिषम् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥ ३ ॥ इति तृतीयः खण्डः ॥ ३ ॥ इत्यथर्ववेदान्तर्गता योगशिखोपनिषत्समाप्ता ॥ २७ ॥ जन्मेति । जन्मान्तरसहस्रेषु तपांसि चरतः पुंसो यदा किल्बिषं नानाति न भक्षयति न असति तदा योगेन परं संसारच्छेदनं ब्रह्म पश्यन्ति । तदुक्तम्- " बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः " इति । द्विरुक्तिः समाप्त्यर्थेतिशब्दश्च ॥ ३ ॥ इति तृतीयः खण्डः ॥ ३ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिका योगशैखिके ॥ १ ॥ इति श्रीनाराणविरचिताऽथर्वशिखोपनिषद्दीपिका समाप्ता ॥ ३४ ॥ . - For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy