________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८६
योगशिखोपनिषत् । जन्मान्तरसहस्रेषु यदा नानाति किल्बिषम् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥ ३ ॥
इति तृतीयः खण्डः ॥ ३ ॥ इत्यथर्ववेदान्तर्गता योगशिखोपनिषत्समाप्ता ॥ २७ ॥ जन्मेति । जन्मान्तरसहस्रेषु तपांसि चरतः पुंसो यदा किल्बिषं नानाति न भक्षयति न असति तदा योगेन परं संसारच्छेदनं ब्रह्म पश्यन्ति । तदुक्तम्- " बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः " इति । द्विरुक्तिः समाप्त्यर्थेतिशब्दश्च ॥ ३ ॥
इति तृतीयः खण्डः ॥ ३ ॥
नारायणेन रचिता श्रुतिमात्रोपजीविना ।
अस्पष्टपदवाक्यानां दीपिका योगशैखिके ॥ १ ॥ इति श्रीनाराणविरचिताऽथर्वशिखोपनिषद्दीपिका समाप्ता ॥ ३४ ॥ .
-
For Private And Personal