________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः ।
श्रीरामपूर्वतापनीयोपनिषत् ।
नारायणविरचितदीपिकासमेता ।
श्रीराम तापनीयेऽस्मिन्पञ्चत्रिंशत्तमे ततौ (९) । आथर्वणे तथा खण्डा दश पूर्वाभिधे मताः ॥ १ ॥ "यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिदाम्बुजदासीद्ब्रह्मा विश्वसृजां पतिः ॥ यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् । एतन्नानावताराणां निधानं बीजमव्ययम् " ॥
इतिस्मृतेर्नारायणकेथनानन्तरं तदवतारकथनावसरे प्राप्ते मुख्यत्वाद्रामावतार - मादौ निरूपयति । महानारायणस्यैव कार्यार्थमवतीर्णस्य रामाभिधस्य चरितवर्णनार्थमारभ्यते
ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ ।
रघोः कुलेऽखिलं राति राजते यो मेहीस्थितः ॥ १ ॥
ॐ चिन्मयेऽस्मिन्निति । आदावोंकारोऽर्थाप्रच्युतये । श्रीरामस्वरूपं तु नारसिंहे निर्णीतं पूर्णावतार इति । दशरथेऽधिकरणे रघोर्दिलीपात्मजस्य सूर्यवंशस्य कुले चिन्मये ज्ञानस्वरूपे महाविष्णौ क्षराक्षरातीते पुरुषोत्तमे ।
तदुक्तं योगतत्वे - " विष्णुर्नाम महायोगी महाकायो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः " इति ।
नानावतारमूलकारणे हरौ जाते सत्यस्य हरे रामाख्या रामाभिधा स्यात्प्रवृतेति पञ्चमेनान्वयः । तस्यापत्यमित्यन्तरङ्गसंबन्धं हित्वा तत्र जात इति बहिरङ्गसंबन्धविवक्षा दाशरथशब्दसूचनार्था । तदपि - " दाशरथाय विद्महे सीतावलभाय धीमहि । तन्नो रामः प्रचोदयात्" इति गायत्रीसूचनार्थम् । प्रथमं गायत्रीसूचनं प्रथमतः संध्योपासन सूचनार्थम् ।
१ च. 'कथानं' । २ ख. महीस्थितिः । ३ ङ च्युत्तये ।
For Private And Personal