________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ८ खण्ड: ]
श्रीरामपूर्वतापनीयोपनिषत् |
५१३
कुर्यादिति । दिक्षु कोणेषु च रेखाचतुष्टयेऽष्टदलं भवति । कोणेषु रेखाद्वयदानेन रेखाथके दत्ते द्वादशदलं भवति । अष्टदलस्य रेखाचतुष्टयान्तराल एकैकरेखादानेन रेखाष्ट के दत्ते षोडशदलं भवति । षोडशरेखान्तराले पुनरेकै करेखादाने द्वात्रिंशद्दलं भवति । एवमग्रेऽप्यूह्यम् ॥ १ ॥ ६ ॥
अन्ते पञ्चाक्षरानेवं पुनरष्टदलं लिखेत् ॥
तेषु नारायणाष्टीर्ण लिखेत्तत्केसरे रमाम् ॥ ७ ॥ तद्वहिर्द्वादशदलं विलिखेद्वादशाक्षरम् ||
तैर्थो मो भगवते वासुदेवाय इत्ययम् ॥ ८ ॥ ( ७४ ) इति श्रीरामपूर्वतापनीयोपनिषदि सप्तमः खण्डः ॥ ७ ॥
अन्ते चरमपत्रे । पञ्चाक्षरांस्तावतामेवावशिष्टत्वात् । एवं पूर्वोक्तवृत्तत्रयं साष्टपत्रमित्यादिमार्गेण पुनरष्टदलं लिखेत् । तेषु दलेषु लिखेत् । रमां श्रीबीजं तदुपरि द्वादशदलं पद्मम् । द्वादशाक्षरं पत्रेष्विति शेषः । तथा नारायणाष्टाक्षरमों नमो नारायणायेति प्रत्येकमेकैकाक्षरं लिखेत्केसरेषु विलिखेदित्यर्थः । द्वादशाक्षरमाह - ॐ नम इति । अयं द्वादशार्णो ज्ञेय इत्यर्थः ॥ ७ ॥ ८ ॥
इति दीपिकायां सप्तमः खण्डः || ७ ||
आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् || तद्बहिः षोडशदलं लिखेत्तत्केसरे हियम् ॥ १ ॥ आदिक्षान्तानकारादिक्षकारान्तान्वृत्ताकारेण न तु वैषम्येण प्रतिकेसरं चतुरश्चतुरो
लिखित्वाऽन्तिमे सप्तेति संभवः । ह्रियं मायाम् ॥ १ ॥
वर्माखनतिसंयुक्तं दलेषु द्वादशाक्षरम् || २ || तत्संधिष्वीरजादीनां मत्रान्मन्त्री समालिखेत् ॥ हँ ठँ ठँ ठँ ठँ ठँ ठँ च लिखेत्सम्यक्ततो बहिः ॥ ३ ॥ द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ विलिखेन्मत्रराजार्णास्तेषु पत्रेषु यत्नतः ॥ ४ ॥ ध्यायेदष्ट वसूनेकादश रुद्रांश्च तत्र वै ॥ द्वादशेनांश्च धातारं वषट्कारं ततो बहिः || ५ ॥ भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ द्वारोपेतं च राश्यादिभूषितं फणिसंयुतम् || ६ || इति श्रीरामपूर्वतापनीयोपनिषद्यष्टमः खण्डः ॥ ८ ॥
१ क. 'टार्णाल्लिखे ं । २ क. अथों। ३. घ. ङ. 'तुव' । ४क. छ. रं च तद्बहिः । ६५
For Private And Personal