________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५१४
नारायणविरचितदीपिकासमेता
[
खण्डः ]
वर्म हुमस्त्रं फण्नतिर्नमःशब्दः । दलेषु षोडशसु प्रत्येकं पूर्वादिषु द्वादश वर्णाश्चतुर्ववशिष्टेषु ' हुं ' 'फट्' ' न' 'मः' इत्येवम् । तत्संधिषु षोडशपत्र संधिषु । ईरजादीनामिति । ईरो वायुस्तज्जो हनुमांस्तदादीनामावरणोक्तानां षोडशानां स्वाद्यक्षरादीनि ऋकारबिन्दुसहितानि षोडश बीजानि । अङ्गदस्य त्वमित्यकोपस्याप्यमिति पृष्टेर्धर्मपालस्य च धृमिति राष्ट्रवर्धनस्य ऋमिति बीजानि चकारसमुच्चितानि । हनुमतो हृमिति सुग्रीवसुराष्ट्रमन्त्राणां सृमिति भरतस्य भ्रमिति विभीषण विजययोर्वृमिति लक्ष्मणस्य ऌमिति शत्रुमर्दनस्य शमिति जाम्बवन्तजयन्तयोर्जुमिति सप्त पठितानि पृथक्षोडशसंधिस्थानेषु लिखेत् । नादेति । नादोऽर्धचन्द्रो विन्दुश्चन्द्रस्ताभ्यां प्रान्तेऽङ्कितम् । यद्वा नादबिन्दुसमायुतं यथा स्यात्तथा मन्त्रराजार्णान्नारसिंहान्सबिन्दुकालिखेत्। नारसिंहस्यैवानुष्टुभस्य मन्त्रराजत्वात् । ' नारसिंहं लिखेन्मन्त्रम् ' इति तद्वीजसाहचर्याच्च । रघोरप्यानुष्टुभमाम्नायतो लिखेत् ।
तदुक्तम्
Acharya Shri Kailashsagarsuri Gyanmandir
(6
तत्र त्वानुष्टुभं रघोः । श्रुत्यनुक्तमपि ग्राह्यं यदेतत्सांप्रदायिकम्" इति ।
ध्यायेदष्टवसूनिति । ते यथा
"ध्रुवोऽध्वरश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः " इति । तदस्त्राणि - " शूलं खड्गं तथा चक्रं पट्टिशं कवचं क्षुरम् । कोदण्डं मुद्गरं चै वसूनामायुधक्रमः " इति । रुद्रानिति । ते यथा -
"वीरभद्रश्च शंभुश्च गिरीशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशांपतिः । स्थाणुर्भवश्च भगवानृद्राचैकादश स्मृताः" इति ॥
महायशा विशांपतिरिति विशेषणे । इत्येकादश रुद्राः | आयुधानि यथा—
" सल्लगं डमरुं शूलं शिखरं यमदंष्ट्रकम् । कृष्णादिकं पिनाकं च अघोरास्त्रं तथांशुकम् ॥ खट्वाङ्गं स्थाणुपरशुं शक्तिहेतिधरास्तथा " इति । इनान्सूर्यांश्च । ते यथा
“धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ॥ ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः " ॥
For Private And Personal