SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ८ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । ५१५ इति द्वादशाऽऽदित्याः । आयुधानि तु "पाशं तु मुद्गरं शङ्ख खड् शृङ्गं कृपाणकम् । गदा दण्डो वज्रमब्नं तथा सर्पः सुदर्शनम् ॥ आदित्यानां द्वादशानामायुधानि विदुः क्रमात् " इति । धातारमिति । धाता प्रथमादित्यः । अयं तु वषट्कारस्य विशेषणं पुनरुक्तः । वषट्कारो हि दानार्थो दानेन च लोका धीयन्त इति वषट्कारो धाता भवति । ध्रुवादि. वषट्कारान्तान्द्वात्रिंशत्पत्रेषु न्यसेत् । तदुक्तम्- 'ध्रुवाद्यैरष्टमावृत्तित्रिंशद्दलपद्मके" इति । अथवा धाता विधाता तद्विशेषणं वषट्कारः स हि सर्वोपरितनत्वाच्छिखास्थानीयः शिखायै वषक्रियते । ततो बहिर्भागे भूगृहं भूपुरम् । तल्लक्षणं तु-"भूमेश्चतुरस्रं सवज्रकं पीतं च " इति । चतुरस्रप्रकारो यथा । प्राची प्रसाध्य । "पूर्वापरायतं सूत्रं विन्यसेदुक्तमानतः । तन्मध्यं किंचिदालम्ब्य मत्स्यौ द्वौ परितो लिखेत् । तयोर्मध्ये स्थितं सूत्रं विन्यसेदक्षिणोत्तरम् । द्वाभ्यां द्वाभ्यां तथाऽग्राभ्यां कोणेषु मकाराल्लिखेत् । मत्स्यमध्यस्थिताग्राणि तत्र सूत्राणि पातयेत् । चतुरस्त्रं भवेत्तत्र चतुष्कोष्ठसमन्वितम्" । तत्र कोष्ठचतुष्टये मार्जिते भूपुरं तत्र वज्रमन्योन्याभिमुखतया त्रिचक्रं रेखाद्वयं परस्परसंबद्धं वज्रमिति लक्षितं दिक्षु कुर्यात् । परस्परं संबद्धं मध्यरेखाद्वयमिति केचन । तच्च पीतवर्णरजोभिः पूरणीयं तेन पीतं भवति । दिक्षु वज्राढ्यं कोणेषु शुलाढ्यम् । रेखेति । सात्त्विकराजसतामसभेदेन । द्वारोपेतं मण्डपवद्राश्यादिभूषितं ज्योतिश्चक्रविराजितम् । परितो राश्यादि स्थाप्यमित्यर्थः । भूपुरमेव शुलाढ्यं सद्राशिचक्रं भवति । फणिभिरष्टकुलनायकैरष्टदिक्षु संयुतम् । ते यथा-"अनन्तो वासुकिश्चैव तक्षकर्कोटपद्मकाः । महापद्मस्तथा शङ्खः कुलिकोऽष्टौ कुलानि च । अनन्तकुलिको विप्रो वह्निवर्णावुदाहृतौ ।। प्रत्येकं तु सहस्रेण फणानां समलंकृतौ । वासुकिः शङ्खपालश्च क्षत्रियौ पीतवर्णकौ ॥ प्रत्येकं तु फणासप्तशतसंख्याविराजितौ । तक्षकश्च महापद्मो वैश्यावेताविह स्मृतौ ।। नीलवर्णौ फणापञ्चशततुङ्गोत्तमाङ्गको। पद्मकर्कोटको शूद्रौ फणात्रिशतकान्वितौ” ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy