________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ७ ]
१८ नीलरुद्रोपनिषत् (२७५ )
क. इति संज्ञितम् - मूलम्, बेलापुरनिवासिनां विद्यानन्दपरमहंसानाम् ।
स्व. इति संज्ञितम् - मूलं नारायणविरचितदीपिकासमेतम्, श्री. रा. रा. इंदूरपुरनिवासिना 'किबे साहेब' इत्येतेषाम् ।
ग. इति संज्ञितम् — मूलम् आनन्दाश्रम पुस्तकसंग्रहालयस्थम् ।
"
घ. इति संज्ञितम् — मूलम्, वे. शा. रा. रा. 'अनन्ताचार्य गजेन्द्रगडकर इत्येतेषाम् । ङ. इति संज्ञितम् — केवलनारायणविरचितदीपिकायाः, श्री. रा. 'कृष्णराव भीमाशंकर' इत्येतेषाम् ।
१९ परमहंसोपनिषत् ( २८१ )
क. इति संज्ञितम् - मूलम्, रा. रा. 'माऊसाहेब नगरकर' इत्येतेषाम् ।
ख. इति संज्ञितम् - मूलम्, वटोदरग्रामनिवासिनां श्री. रा. रा. 'कृष्णराव भीमाशंकर' इत्येतेषाम् ।
ग. इति संज्ञितम् - मूलम्, एतदपि श्री. रा. रा. 'कृष्णराव भीमाशंकर' इत्येतेषामेव । घ. इति संज्ञितम् - मूलम्, बेलापुरनिकटवर्तिनां विद्यानन्दपरमहंसानाम् ।
ङ. इति संज्ञितम् - वे. रा. 'लक्ष्मण नारायण साठे' इत्येतेषाम् ।
च. इति संज्ञितम् - केवलशांकरदीपिकाया एव, श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषाम् ।
छ. इति संज्ञितम् - केवलनारायणविरचितदीपिकायाः, रा. रा. 'भाऊसाहेब नगरकर' इत्येतेषाम् ।
२० पिण्डोपनिषत् (३०३ )
क. इति संज्ञितम् — मूलम् आनन्दाश्रम पुस्तक संग्रहालयस्थम् ।
ख. इति संज्ञितम् - नारायणविरचितदीपिकासमेतम्, इंदूरपुरनिवासिनां श्री. रा. रा. 'किने साहेब' इत्येतेषाम् ।
ग. इति संज्ञितम् - नारायणविरचितदीपिकासमेतम्, श्री. रा. रा. 'कृष्णराव भीमाशंकर' इत्येतेषाम् ।
२१ प्राणाग्निहोत्रोपनिषत् ( ३०५ )
क. इति संज्ञितम् मूलम् आनन्दाश्रमपुस्तकसंग्रहस्थम् ।
ख. इति संज्ञितम् — मूलं नारायणविरचितदीपिकासमेतम्, इंदूरपुरनिवासिनां श्री. रा. रा. 'किबेसाहेब' इत्येतेषाम् ।
ग. इति संज्ञितम् - मूलम्, आनन्दाश्रम पुस्तकसंग्रहालयस्थम् ।
For Private And Personal