________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेतात्वग्यया बुद्ध्या " इति श्रुतेः । स्वयं निर्गुणमपि गुणकोटरे लिङ्गेऽहमिति भासमानं मेघमण्डल इव सूर्यम् ॥ २ ॥
अशक्यः सोऽन्यथा द्रष्टुं ध्येयमानः कुमारकः ॥ विकारजननी मायामष्टरूपामजां ध्रुवाम् ॥ ३ ॥ ध्यायतेऽध्यासिता तेन तन्यते प्रेरिता पुनः ॥
स्तूयते पुरुषार्थं च तेनैवाधिष्ठिता पुरा ॥ ४ ॥ स कुमारको जरारहितः “त्वं कुमार उत वा कुमारी" इति मन्त्रवर्णात्। अन्यथेश्वरानुन. हेण तमोभेदं विना प्रकारान्तरेण द्रष्टुमशक्यः। ध्येयमानो बाह्यदृष्ट्या चिन्त्यमानोऽपि ।छान्दस एकारः। अथवाऽद्यापि ध्येयं चिन्तनीयं विचार्य मानं प्रमाणमस्य दुर्विज्ञेयत्वात् । मायां ध्यायते चिन्तयति जगत्सृष्ट्यर्थं संभावयति नारीमिवर्तुस्नाताम् । तदुक्तम्- "मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।।
संभवः सर्वभूतानां ततो भवति भारत" इति ॥ तेनाध्यासिताऽऽक्रान्ताऽऽरूढा प्रेरिता च सती तन्यते स्वयमेव कार्यरूपेण तता भवति । कर्मकर्तरि कर्मप्रत्ययः । तेनैवाधिष्ठिता सती पुरा पुरुषार्थ भोग्यम् । स्तूयते प्रस्तुतवती । कर्मकर्ता । पुरि लुङ्चास्म इति भूतेऽनद्यतने लट् ॥ ३ ॥ ४ ॥ भोग्यवस्तुजनकत्वेन मायां धेन्वा रूपयति
गौरनादवती सा तु जनित्री भूतभाविनी ॥
असिता सितरक्ता च सर्वकामदुधा विभोः ॥५॥ गौरिति । इयं गौर्दोग्ध्रीश्वरवाहनानडुद्वत्सा चेत्कि हम्बारं करोति नेत्याहअनादवतीति । नादरहिताऽचेतनत्वाद्वक्तुमसमर्थेश्वराधीनेत्यर्थः । यद्वा गौरी शुक्ला सत्त्वप्रधाना सती नादवती वेदप्रवर्तिका । पुंवद्भावः । सर्वस्य । “गौरं शुक्लेऽरुणेऽपि च" इति विश्वः । असिता तामसी । सिता चासौ.रक्ता च सितरक्ता सात्त्विकी राजसी घेत्यर्थः । विभोरीश्वरस्य । सर्वकामदुधा सर्वान्कामान्दोन्धि यथेष्टकार्यकारी(रिणी)। महानारायणीये श्वेताश्वतरे चास्याश्छागीसाम्यमुक्तम्--" अनामेकां लोहित. शुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणोऽनु शेते जहात्येनां भुक्तभोगामजोऽन्यः" इति ॥ ५ ॥
इति प्रथमः खण्डः॥१॥ जीवानां बहुत्वं भोक्तृत्वमीश्वरस्यैकत्वं प्रयोजकत्वं चाऽऽह
'पिबन्ते नामविषयमसंख्याताः कुमारकाः। एकस्तु पिबते देवः स्वच्छन्देन वशानुगः ॥६॥
१ ख. जनयन्तीं। २ क. ग. पिबन्ति ।
For Private And Personal