________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३१
चूलिकोपनिषत् । 'पिबन्त इति । नाम शब्दो विषयोऽर्थः । छान्दसत्वात्कञभिप्राये क्रियाफल आत्मनेपदम् । प्रयोजकव्यापारः कत्रभिप्रायं क्रियाफलमिति कैयटः । वशा वन्ध्या तामनुगतः । पर्वतराजपुञ्या अप्रकृतत्वात् । यद्वा वशाः स्वविधेया अनुगाः परिवारो यस्य वशानुगः ॥ ६ ॥ तर्हि किमस्य सर्वथा भोक्तृत्वं नेत्याह
___ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रथमं प्रभुः। ध्यानक्रियाभ्यामिति । प्रथमं ध्यायति भगवानिदमिति ततः पश्यति सैव क्रिया तेन स प्रथमं भुङ्क्ते तदुच्छिष्टमन्यो भुङ्क्ते । ध्यात्वाऽवलोकनमेव तस्य भोजनम् । “न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति' इति श्रुतेः। भुङ्क्त इत्युक्ते का भुङ्क्ते तत्राऽऽह
सर्वसाधारणी दोग्ध्रीमिज्यमानां सुयज्वभिः ॥ ७ ॥ सर्वेति । सर्वेषां साधारणी समभोग्यामव्याकृतरूपामित्यर्थः । “एकमस्य साधारणम्" इति श्रुतेः । दोग्ध्री तु स्वभक्षमपेक्षतेऽन्यथा दोहासंभवादत आह । इज्यमानां सुयज्वभिः । साधुयाज्ञिकैर्हव्यकव्येन पूज्यमानाम् ॥ ७ ॥ तर्हि तेषामन्यापेक्षया फलविशेषेण भाव्यमित्यपेक्षायामाह
पश्यन्त्यस्यां महात्मानं सुपर्ण पिप्पलाशनम् ।
उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो हयेत् ॥ ८॥ पश्यन्तीति । वृक्षस्थानीयमेकं देहं त्यक्त्वा देहान्तरं गच्छतीति सुपर्णोपमं सुपर्णम् । पिप्पलं कर्मफलमश्नाति तं पिप्पलाशनम् । वस्तुवृत्त्योदासीनं स्नातकाध्वर्यवो हवाद्धोमात्पश्यन्तीत्यन्वयः । आत्मदर्शनमेव यागादिफलम् । वहेदिति पाठे तानियं वहेन्निवहेद्योगक्षेमादिनेति व्याख्येयम् । हव इति पाठे हवनकर्मणि । हय इति पाठे हयोऽश्वस्तदुपलक्षितेऽश्वमेधकर्मणि । हयेदिति पाठे तानियं वर्धयेत् ॥ ८ ॥ आध्वर्यवफलमुक्त्वा हौत्रफलमाह--
शंसन्तमनुशंसन्ति बचाः शस्त्रकोविदाः । शंसन्तमिति । शस्त्रकोविदाः । सपादबन्धो मन्त्र ऋक्तया केवलया स्तुतिः शस्त्रं गीयमानया तया स्तुतिः स्तोत्रम् । “ऋग्भिः शंसन्ति यजुभिर्यजन्ति सामभिः स्तुवन्ति" इति यास्कवचनात् । शस्त्रे कोविदाः कुशलाः । फलं पूर्वोक्तमेवानुसंधेयं सर्वत्र । सामगानां व्यापारमाह
रथंतरे बृहत्सानि सप्तैवैते च गीतये ॥ ९ ॥
१ ख. पिबन्तीति । २ ख. बहवः । ३ ख. ग, शास्त्रकोविदाः ।
For Private And Personal