________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् । एतानि चक्षुषि भस्मानि । अग्निरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत्तस्माद्ब्रतमेतत्पाशुपतं पशुपाशविमोक्षाय । योऽथर्वशिरं ब्राह्मणोऽधीते सोऽग्निपूतो भवति स वायुपतो भवति स आदित्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति स सर्वेषु तीर्थेषु स्नातो भवति स सर्वेषु वेदेवधीतो भवति स सर्ववेदवतचर्यासु चरितो भवति स सर्वैर्देवैातो भवति स सर्वयज्ञक्रतुभिरिष्टवान्भवति तेनेतिहासपुराणानां
न्वयः । एतानि प्रसिद्धानि । चशंषि चक्षुष्प्रधानानीन्द्रियाणि । भस्मानि भसितमात्राणि । इदानी भस्मस्नानप्रकारमाह । अग्निः , अग्निरिति भस्मेत्यादीनां चक्षूषीत्यन्तानां मन्त्राणां प्रतीकम् । इत्यादिना , अग्निरितिशब्दव्यतिरिक्तस्य मन्त्रसमुदायस्येति. रादिर्यस्य सोऽयमित्यादिस्तेनेत्यादिना । समयं वा पदमग्निरित्यादिना । अग्निरित्यादि. यस्मिन्मन्त्रसमुदाये सोऽयमग्निरित्यादिस्तनोभयथा नार्थवैषम्यम् । भस्म गृहीत्वा । स्पष्टम् । तेन भस्मना निमृज्य नितरां मार्जनं कृत्वा सर्वतः संलिप्येत्यर्थः । अङ्गानि शिरआदीनि गात्राणि । संस्पृशेत्सम्यक्स्पर्शनं कुर्यात् । यस्माद्भस्मनः प्रशंसोक्तप्रकारेणात्रास्ति । तस्मात्ततो व्रतमेतत्पाशुपतं पशुपतिनोक्तम् । पशुपाशविमोक्षाय । पशनामज्ञानिनां पाशानामविद्याकार्याणां सकारणानां विमोक्षो विनाशस्तस्मै । इदानीमुक्त. ज्ञाने प्ररोचनां जनयितुं पाठफलमाह । यः प्रसिद्धः फलार्थी । अथर्वशिरमथर्वणा मुनिना दृष्टाः शिराः सारभूता मन्त्रा यस्मिन्सोऽथर्वशिरस्तम् । अथवाऽथर्वणा शिरोवत्प्रधानभूता दृष्टा मन्त्रा यस्मिन्नुपनिषद्रूपे तदथर्वशिरः । अथर्वशिर एवाथर्वशिरम् । ब्राह्मणो भूदेवः । अधीते पठति सः। अग्निपूतोऽग्निना न लौकिकेन वैदिकेन च पवि. श्रीकृतः । भवति । स्पष्टम् । स वायुपूतो भवति स आदित्यपूतो भवति स सोम. पूतो भवति । स सत्यपूतो भवति स सर्वपूतो भवति । वाय्वादित्यसोमसत्यसर्वप्रातिपदिकानि प्रसिद्धानि । व्याख्यातमन्यत् । स सर्वेषु तीर्थेषु स्नातो भवति स सर्वेषु वेदेष्वधीतो भवति स सर्ववेदवतचर्यासु चरितो भवति । स सवैर्देवैआतो भवति स सर्वयज्ञक्रतुभिरिष्टवान्भवति । यज्ञा जपयज्ञाद्याः । क्रतवो ज्योतिष्टोमाद्याः । स्पष्टमन्यत् । तीर्थस्नानवेदाध्ययनवेदव्रत चर्याचरणदेवविज्ञानयज्ञक्रतुयजनपञ्चकं प्रसिद्धम् । तेनाऽवशिरोध्यायिना । इतिहासपुराणानाम् , इतिहासा जनको ह वैदेह इत्याद्याः । पुराणानि तत्तेनोऽसृजतेत्यादीनि । इतिहासश्च
१ ग. घ. इत्येतानि । २ ग. 'मोक्षणाय । ३ ग, शिरो बा ।
For Private And Personal