SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतारुद्र एकत्वमाहू रुद्रं शाश्वतं वै पुराणम् । इषमूर्ज तपसा नियच्छत व्रतमेतत्पाशुपतम्। अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वह वा इदं भस्म मनः स्थापनीयेत्यत आह । रुद्रे , उक्ते । एकत्वं निःशेषभावानामैक्यम् । आहुः कथयन्ति रुद्रविदः । रुद्रमुक्तम् । शाश्वतं शश्वद्भवः शाश्वतस्तमविनाशिनमित्यर्थः । वै प्रसिद्धम् । पुराणं पुराऽपि नवं चिरतनमित्यर्थः । इपमन्नरूपम् । ऊर्जममृतरूपम् । इषमूर्जमेव गोबलीवर्दन्यायेन चात्र सामान्यविशेषभावोऽवगन्तव्यः । अथवा । इषं वनस्पतिरूपम् । ऊर्जमन्नरूपम् । तपसा पर्यालोचनेन कृच्छ्चान्द्रायणादिना वा । नियच्छत नियमनं कुरुत । एतदुक्तं भवति । रुद्रावगत्यर्थं नियतान्नोदकादिसेवनेन श्रवणमननादिपुरःसरं कृतपारमहंस्याश्रमाः कालं नयतेति । व्रतमनुष्ठेयम् । एतत्, तृष्णाक्रोधादिपरित्यागक्षमादिसेवनोंकारजपध्यानरूपपरायणावगत्यादिकम् । पाशुपतम्, पशूनामज्ञानिनां सर्वेषां +संसारवाटप्रक्षेपादिना पालयिता पशुपतिरानन्दात्मा तेन स्वप्रा. प्त्यर्थं प्रोक्तं पाशुपतम् । ननु तपसा रुद्रः स्वाधीनः करणीय इत्युक्तं तपश्च ज्ञानं नोल्ल. घितवर्णाश्रममर्यादानामशुद्धान्तःकरणानां स्यात् । वर्णाश्रममर्यादाश्च स्नानादिहेतौ नीरे प्रतिष्ठिता न च नीराणि सर्वदा सर्वत्र सर्वैरधिकारिभिः सेवितुं शक्यानि ततोऽशक्याभिधानमिदं तपसा नियच्छतेतीत्याशङ्य शुद्धिहेतुनीरप्रतिनिधित्वेन भस्म वक्तुं भस्म स्तौति । अर्थात्संसारे वैराग्यमप्याह । अग्निः प्रसिद्धो लौकिकः शास्त्रीयश्चेति । इन्धनस्य संयोगात्सर्वाभावविधायको ज्वालावलीढविश्वावकाशो दाह्याभावात्प्रसरमलभमान. उपरतः । इति , अनेन प्रकारेण परित्यज्य स्खं नामरूपं कर्म च । भस्म भसितमात्रम् । वायुः पवनः । विश्वविनाशनार्थं प्रवृत्ते कुण्डलीकृतज्वालामण्डले वायुसखे स: ख्युर्वृद्ध्यर्थं विविधैः शब्दैः सर्वकर्णरन्ध्राणि पूरयन्स्वानीतरजोभिः सर्वचक्षुषि च मुष्णनतिप्रबलानि गिरिशिखराणि सशाखीन्यपि पातयन्निन्धनाभावादुपरते स्वसखे स्वयमपि खसखवत्पश्चादनुलभ्यमानः । इति, अनेन प्रकारेणानाविभूतरूपोऽपि । भस्म भसितमात्रम् ।। स्थलं पृथिवीस्वरूपमग्निसंयुतम् । इति, अनेन प्रकारेण । भस्म भसितमात्रम् । व्योम प्रकृत्यवलीढं नमः । इन्धनपूर्ण वा । इत्यनेन प्रकारेण भस्म भसितमात्रम् । किं बहुना सर्व निखिलम् । ह प्रसिद्धम् । वै स्मर्यमाणम् । इदं विविधप्रत्ययगम्यं जगत् । भस्म भसितमात्रम् । मनः, मनोगम्यम् । समनस्कं वेदं भस्मेत्य * एतदने जलमिति भस्मेतिवाक्यस्य व्याख्यानं स्खलितमिति भाति । + संसारावट' इति वचित्पुस्तके। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy