SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालपूर्वतापनीयोपनिषत् । अनुष्टुब्द्धयमुक्त्वा वृत्तान्तरमाह ततो विशुद्धं विमलं विशोकमशेषलोभादि निरस्तसङ्गम् । यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्तिः ।। तत इति । अशेषलोभादि न शेषा लोभादयो यस्मिन् । यतो निरस्तसङ्गम् । एवंविधं यत्पदं ब्रह्माख्यं पञ्चपदं तदेव ब्रह्मरूपमेव ब्रह्मात्मकोऽष्टादशाक्षर इत्यर्थः । यत्पश्चपदं स वासुदेवो ब्रह्मात्मकमन्त्रस्वरूपो वासुदेवो यतो वासुदेवादन्यन्नास्ति । तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्च पदं वृन्दावने सुरभूरुहतलासीनं सततं तमेकमित्यादि गद्यम् । सुरभूरुहः कल्पवृक्षस्तस्य तले सततमासीनम् । सततमित्यनेन नित्यसंनिहितत्वमुक्तं तेन द्वापारान्त एवेति न भ्रमितव्यम् । समरुद्गणोऽहं परमया स्तुत्या तोषयामि । समरुद्गणोऽहं परमयति । मरुद्गणैरूनपञ्चाशद्भिः सहितः परमया मुख्यया स्तुत्या. स्तबनेन तोषयामि प्रीणयामि । स्तुतिमेवाऽऽह, ॐ नम इत्यादिद्वादशभिः श्लोकैः ॐ नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ॥ विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥१॥ नमो विज्ञानरूपाय परमानन्दरूपिणे ॥ कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥२॥ नमः कमलनेत्राय नमः कमलमालिने । नमः कमलनाभाय कमलापतये नमः ॥३॥ बर्हापीडाभिरामाय रामायाकुण्ठमेधसे । रमामानसहंसाय गोविन्दाय नमो नमः ॥ ४ ॥ कंसवंशविनाशाय केशिचाणूरघातिने ॥ वृषभध्वजवन्याय पार्थसारथये नमः ॥५॥ बर्हाणां मयूरपिच्छानामापीडो मुकुटस्तेनाभिरामाय. स्वरूपेणापि रामायाभिरामाय ॥ ४ ॥ ५ ॥ वेणुवादनशीलाय गोपालायाहिमदिने ॥ कालिन्दीकुललोलाय लोलकुण्डलधारिणे ॥६॥ बल्लवीनयनाम्भोजमालिने नृत्यशालिने ॥ नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥ ७ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy