________________
Shri Mahavir Jain Aradhana Kendra
२०२
www.kobatirth.org
नारायणविरचितदीपिका समेता -
किं प्राप्तवानित्यत आह
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्,
तद्विष्णोरिति । तन्मुक्त्याख्यं विष्णोर्व्यापकस्य परमात्मनः परमं पदं स्थानमत्यापतत् । नन्वनुभवासंभवे कथमापेत्याशङ्कय विद्वदनुभवमाह सदा पश्यन्ति सूरय इति । ननु सर्वानुभवे सर्वमुक्तिप्रसङ्गः । इष्टमेवैतन्मुक्त एव विमुच्यत इति श्रुतेः । प्रयत्नवैयर्थ्यमिति चेद्दशमस्त्वमसीत्यादिवत्स्वस्यैव दर्शनाय शास्त्रगुरुपरिचर्यादीनां साफल्यात् ।
उपसंहरति
Acharya Shri Kailashsagarsuri Gyanmandir
तस्मादेतनित्यमभ्यसेन्नित्यमभ्यसेदिति ॥ ७ ॥
तस्मादिति । एतदष्टादशाक्षरं नित्यं सदाऽभ्यसेदावर्तयेत् । द्विरुतिराख्यायिकासमाप्त्यर्था ॥ ७ ॥
पञ्चपदाज्जगत्सृष्टौ मतभेदमाह -
तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलं तृतीयपदात्तेजश्चतुर्थाद्वायुश्चरमाव्योमेति वैष्णवं पञ्चव्याहृतिमयं मत्रं कृष्णावभासं कैवल्यसृत्यै सततमावर्तयेदिति, तदाहुरेक इति । तत्तत्रार्थे | आहुर्वदन्त्येक आचार्याः । यस्य कृष्णस्य प्रथम - पदाद्विजाद्भूमिः पृथिवी जाता । एवं चतुर्षु । चरमादन्त्यात्स्वाहाकाराद्योम प्रथमम् । इत्थं मन्त्रावरोहेण सृष्टिः । वैष्णवं विष्णुदेवताकं पञ्चव्याहृतयः क्रमेण भूराद्या जना - न्तास्तन्मयं प्रतिपदमेकैकव्याहृतिदृष्टिविधानात्पञ्चत्वमुक्तम् । अथवा पञ्चभूतान्येव पञ्चव्याहृतिशब्देनोच्यन्ते तन्मयं मन्त्रमष्टादशाक्षरं कृष्णावभासं कृष्णप्रतिपादकं कैवल्यसूत्यै कैवल्यस्य मोक्षस्य सुत्यै मार्गाय मोक्षपद्धतये सततं नित्यमावर्तयेज्जपेत् । इतिशब्दो मन्त्रोपासनासमाप्त्यर्थः ।
I
उक्तेऽर्थे मन्त्रसंमतिमाह
――
तदत्र गाथा:
यस्य पूर्वपदाद्धमिद्वितीयात्सलिलोद्भवः । तृतीयातेज उद्धृतं चतुर्थाङ्गन्धवाहनः ।। पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् । चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥
तदत्र गाथा इति । वर्तन्त इति शेषः । तमेवैकमष्टादशाक्षरमेव नान्यत् । 'अन्या
वाचो विमुञ्चय' इति श्रुतेः । चन्द्रध्वजो राजा क्षत्रियस्यैवौचित्यात् ।
For Private And Personal