________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०१
गोपालपूर्वतापनीयोपनिषत् । उपलभ्यते तथाऽपि तस्य सौरप्रतिबिम्वरूपत्वान्न स्वाभाविकताऽस्य तत्त्वं तु ज्योतिःशास्त्रे निर्णीतम् । युक्तिश्रुतिविरोधात्पुराणप्रक्रियाऽर्थवादः ।
इति क्लींकारादसृजं कृष्णादाकाशं खाद्वायुरित्यु
त्तरात्सुरभिविद्याः प्रादुरकार्ष तदुत्तरात्तु स्त्रीपुमादि च, . इति क्लींकारादसृजमिति । इति भूतद्वयमग्निः सूर्याचन्द्रमसौ चाऽऽद्यबीजात्सृष्ट. वानस्मि । कृष्णाकृष्णपदादाकाशं यत्प्रसिद्धं श्रोत्रेन्द्रियादिरूपम् । खादाकाशाद्वायुरिति यः प्रसिद्धः प्राणादिरूपस्तमसृजम् । बीजेनोत्पन्नादाकाशाज्जलं सृष्टं न त्वाकाशः स तु कृष्णेन सृष्टस्ततो वाय्वग्नी अपि कृष्णेनैव सृष्टौ । जलादारभ्य तु बीजात्सृष्टिस्तेन जायापती बीजं सौम्यं कृष्णपदं क्रूरम् । उत्तरात्सुरभिविद्याः प्रादुरकार्षम् । उत्तराद्गोविन्दपदात्सुरभयो गावो विद्यास्ताः प्रादुरकाषं वेदादिचतुर्दशविद्याश्च प्रकटीकृतवानस्मि । सुरभिमिति पाठे सुरभिं गां गोजाति विद्याश्चेत्यर्थः । युक्तं चैतत् । गोशब्देन गवां विन्दशब्देन च विद्यानामभिधानात् । तदुत्तरात्तु स्त्रीपुमादि चेदं सकलं तस्मादुत्त. राद्गोपीजनादिपदात्तु पुनः स्त्रीपुमादि च स्त्रीपुंसादि चासृजम् । आदिशब्दात्स्वेदजोद्भिज्जाण्डजजरायुनात्मकं चतुर्विधं प्राणिजातं गृह्यते । युक्तं चैतत् । गोपीजनपदे स्त्रीपुंसान्वयात् ।
___ इदं सकलमिदं सकलमिति ॥६॥ इदमिति । अत्रापि तदुत्तरादिति बोद्धव्यम् । तच्च स्वाहापदं तस्मादिदं सकलं तदुपकरणं चासृनं यत्स्वत्वेन हेयत्वेन च व्यवह्रियते तत्र स्वाहाशब्दानुगमात् यद्वा । तदुत्तरात्पदद्वयात्क्रमेण स्त्रीपुंसादि सकलं चासृजमित्यर्थः । एवं व्याख्याने नाध्याहारापेक्षा । द्विरुक्तिः पञ्चपदसृष्टिसमाप्त्यर्था ॥ ६ ॥ एतदावर्तनस्तुत्यर्थं चन्द्रध्वजनाम्नो भक्तस्य राज्ञ आख्यायिकामाह
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं
वेदयित्वोंकारान्तरालिकं मनुमावर्तयन् , एतस्यैवेति । एतस्यैव कृष्णस्य यजनेन पूजनेन गतमोहं त्यक्तमिथ्याज्ञानमात्मानं वेदयित्वा ज्ञात्वा । विदङ्कचेतनाख्यानवाकसंदेश इति बोपदेवः । ओंकारस्यान्तरालिकं मध्यवर्तिनं मनु मन्त्रमावर्तयस्तदोंकारपुटितं जपितवान् । फलमाह
सङ्गरहितोऽत्यापतत्, सङ्गरहितः सन्नत्यापतत्संसारमतिक्रम्याऽऽपतदाप्तवान् । अभ्यापतदिति पाठ आभि. मुख्येन प्राप्तवान् ।
१ क. घ. मिदमिति।
For Private And Personal