________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालपूर्वतापनीयोपनिषत् |
१८५
प्रदः पिता" इति च । बीजं तु मायापतिः पुरुषोत्तम इति ज्ञेयः । य उक्तः - ' - "तदैक्षत बहु स्यां प्रजायेय" इति । " इन्द्रो मायाभिः" इति च । “देवी ह्येषा गुणमयी मम माया" इति च । न चैवं मन्त्रस्य नानादैवतत्वापत्तिः “वायुर्यथैको भुवनम् " इत्यादिनैकत्वस्य वक्ष्यमाणत्वात् । कृष्णादिशब्दार्थ पृच्छति
तदु होचुः कः कृष्णो गोविन्दश्च कोऽसाविति गोपीजनवल्लभः कः का स्वाहेति तानुवाच ब्राह्मणः पापकर्षणो
त होचुः कः कृष्ण इति । कृष्णशब्दस्य किं प्रवृत्तिनिमित्तमित्यर्थः । एवमुत्तरत्रापि । पापकर्षणः । पापानि कर्षति कृष्णः । एतन्मूलविरोधात्कृषिर्भूवाचक इत्यादिरन्थ इति लक्ष्यते ।
1
गोभूमिवेदविदितो वेदिता गोपीजनाविद्याकलामेरकः ।
गोभूमीति । गोभूमिवेदैर्विदितः । विग्रहस्तु गां सौरभेयीं गां भूमिं गां वाचं वेदं वा विन्दतीति गोविन्दः । ' पाघ्राध्माधेदृशः शः' इत्यत्र 'गवि विन्देः संज्ञायाम्' इति वार्तिकेन शप्रत्ययः । ज्ञानमपि लाभः । वेदिता तेषां ज्ञातेत्यर्थः । गोपीजनस्य या अविद्याकला अविद्यावयवास्तासां प्रेरको निवर्तको गोपीजनवल्लभः । कामरागाद्यविद्यानिवर्तनेन स्वात्मभावप्रद् इत्यर्थः । तासां तदुल्लेख यथा—
" हरिगो मतिमति किमिदं हरिहरिहरिणा कथं सङ्गः । जातं पीतं वसनं मेचकमङ्गं गतोऽङ्गनाभावः " ॥
'वल व संवरणे' इति पाणिनिस्मरणाद्वल्लभः संवरीता । यद्वा गोपीजन एवाssसमन्ताद्विद्याकला ज्ञानप्रदो ग्रन्थभागः । 'गोप्यो गाव ऋचः' इति श्रुतेः । तासां प्रेरकः स्वोन्मुखतासंपादकः ।
तन्माया चेति
का स्वाहेत्यस्योत्तरम् । तन्माया चेति । तस्य कृष्णस्य माया स्वाहेत्यर्थः । नन्वेवं कृष्णादिदेवताभेदः स्यानेत्याह
सकलं परं ब्रह्मेतो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो भवतीति ॥ १ ॥
सकलमिति । सकलं चतुष्टयमपि ब्रह्मतत्कृष्णाख्यमेतच्च यो ध्यायति रसति वदति भजति सेवते सोऽमृतो मोक्षभाग्भवति । द्विरुक्तिः खण्डसमाप्त्यर्था ॥ १ ॥ ते होचुः किं तद्रूपं किं रसनं कथं वाऽहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति तदुहोवाच हैरण्यो गोपवेषमभ्राभं तरुणं कल्पद्रुमाश्रितं तदिह श्लोका भवन्ति
२४
For Private And Personal