________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब्रह्मोपनिषत् । सशिखमिति । शिखा न रक्षणीया । बहिःसूत्रं बाह्योपवीतं बुधो विप्रस्तस्यैवाधिकारात् ।
सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः॥ तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ।। बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः ।
ब्रह्मभावमयं सूत्रं धारयेद्यः सचेतनः ॥ सूचनादिति । सूच्यते वेदान्तैर्न तूच्यते तत्सूत्रम् ॥
धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः। ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ॥ ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् । अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।।
स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥ ३ ॥ नोच्छिष्ट इति । एतन्मूला 'नान्नदोषेण मस्करी' इति स्मृतिः ॥ ३ ॥ ध्यानाभ्यासं विधातुं वीतरागाणां कर्मण्यनाधिकारात्सरागाणामेव तदित्याह
कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः।
तैः संधार्यमिदं सूत्र क्रियाङ्गं तद्धि व स्मृतम् ॥ कर्मणीति । ये ब्राह्मणादयस्त्रयः कर्मण्यधिकृताः सरागास्तैरेव बहिःसूत्रं सम्यग्धार्य न निवृत्तैर्हि यस्मात्काङ्गं स्मृतम् । अङ्गिनिवृत्तावङ्गस्याप्रयोजनत्वात् । निवृत्तस्य शिखासूत्रादित्यागे प्रत्यवायाभावं वक्तुं तयो रूपकमाह
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ।। शिखेति । ब्रह्मविदो वेदविदः ॥ बायोपवीतिभ्यो ज्ञानोपवीतिनो विशेषमाह
इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥
क. येन । २ ख. 'त्रं साधये । ३ क. ग. परमं ।
For Private And Personal