________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२२
नारायणविरचितदीपिकासमेता
इदमिति । इदं ज्ञानाख्यं यज्ञोपवीतम् । यज्ञो विष्णुरात्मा तस्योपवीतं वैष्टकं तदाकारमिति यावत् । तत्पवित्रं बाह्यापेक्षया । तच्च यत्परायणं यस्य परमयनं स विद्वान्स यज्ञः स विष्णुः । किंच (चा) विरक्तस्य यज्ञादित्यागेऽपि प्रत्यवायोऽस्ति । यदुक्तम् — “परिव्राडविरक्तश्चेद्विरक्तश्च गृही तथा । कुम्भीपाके विनश्येते द्वावुभौ कमलानने" इति ॥
यल्लाभेन विधिवैवश्यं बन्धो निवृत्तो यत्प्रसादाद्दिव्यं चक्षुराप्तं मृत्युमुखाश्च निष्कान्तस्तं प्रेष्ठतमं मन्त्राभ्यां स्तौति—
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥
एक इति । एकस्य सतो नानाभूतेषु स्थितिरलौकिको धर्मः । न च सत्तादौ दृष्टत्वाल्लौकिक इति वाच्यम् । तत्स्वरूपातिरिक्तस्य सत्तादेरनभ्युपगमात् । सर्वव्यापी । एकस्य सतः सर्वाङ्गेन सर्वव्याप्तििरत्यद्भुतम् । सर्वभूतान्तरात्मा । एकस्य सर्वान्तरत्वे दृष्टान्तो नास्ति । कर्माध्यक्षस्तत्फलदाता । सर्वभूताधिवासः । अधिको वासः सर्वावस्थाश्रयत्वाव्यभिचारात् । यद्वा सर्वभूतान्यधिवसति । कर्मण्यण् । अधिशीस्थासां कर्मेत्यधिकरणस्य कर्मत्वम् । सर्वभूतस्थ इत्यर्थः । साक्षी साक्षादीक्षते न त्विन्द्रियादिव्यवधानेन । चेतेति । चितिरन्तर्भावितण्यर्थः । चेतयितेत्यर्थः । अथवा पृथिव्यादिसंचयकर्ता । केवलः सजातीयविजातीय भेदशून्यः । निर्गुणोऽद्वितीयत्वात् ।
1
I
I
rat मनीषी निष्क्रियाणां बहूनामेकं सन्तं बहुधा यः करोति । तमात्मानं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥
I
एको मनीषी । असाधारणः पण्डितः । अनेन ज्ञानशक्तिरुक्ता । निष्क्रियाणां बहूनां मध्य एकः क्रियावान् । निर्धारणस्य सजातीयापेक्षत्वात् । अनेन क्रियाशक्तिरुक्ता । एकमात्मानं सन्तं यो बहुधा करोति मायित्वात् । आत्मस्थं बुद्धिस्थं धीरा धीमन्तः । शाश्वती शान्तिर्मोक्षः । नेतरेषामुक्तसाधनरहितानाम् ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ||
आत्मानं बुद्धिम् । निगूढवत् । लूकानिक्षिप्तेन तुल्यं स्थितम् । देवं पश्येत्साक्षात्कुर्यात् ।
तिलेषु तैलं देधनीव सर्पिरापः स्त्रोतःस्वरणीषु चाग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥
१ ङ. प्रेष्टतमं । २ क. ख. दधिनीव । ३. ग. सायेऽनुपश्यन्ति धीराः । ऊ ।
For Private And Personal