________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३२३
ब्रह्मोपनिषत् । ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि ।
जाग्रत्वमे तथा जीवो गच्छत्यागच्छते पुनः ॥ आत्मेशः । आत्मनि बुद्धौ । सत्येन वानियमेन । तपसा शारीरनियमेन । अनुपश्यति तेन गृह्यते जाग्रज्जीवः । तथा स्वप्ने स्वप्नदशां गच्छति । पुनः स्वप्नादागच्छते जाग्रद्दशां गच्छति। हृदये ध्येयत्वाद्धृदयलक्षणमाह
पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् ।
हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ॥ . पोति । सुषिरं मुखे सुषिविलमस्यास्ति तत् । अधोमुखं कदलीकोशवत् । हृदयं मांसमयं पद्मं तदज्ञेयं तदेव विश्वस्याऽऽयतनं सर्वस्याऽऽस्थानम् । ननु सूक्ष्मेऽत्र कथं विश्वं मातीत्यत आह–महदिति । ननु विरोधो महत्त्वानुपलम्भात् । अत एव केचिच्छून्यं तत्त्वं प्रतिपन्नाः । अपरे ज्ञानस्यैवाऽऽन्तरत्वात्साकारं ज्ञानम् । अनिर्वचनीयं विश्वमित्याचार्याः । वटबीजन्यायमपरे । वस्तुतत्त्वं त्वेको देव एव ज्ञातुमर्हति । अनुभवस्तु हृद्येव वस्तुमात्रस्यास्ति बहिस्थमप्यन्तरेव भाति । अन्तःशून्यानां न किंचिद्भाति । अतोऽनुभवानुगृहीतया श्रुत्या हृदयस्य महत्त्वं सिद्धम् । अवस्थाविशेषे पुंसः स्थानभेदमाह
नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं 'विनिर्दिशेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूनि संस्थितम् ।। नेत्रस्थमिति । स्वप्नं स्वप्नवन्तम् । हृदयस्थमिति। पुरीतति स्थितम् । तुरीयमिति। तदुक्तम्- "मनसा सह वागीश्या भित्त्वा ब्रह्मार्गलं क्षणात् ।
__ परामृतमहाम्भोधौ विश्रान्ति तत्र कारयेत्” इति ॥ तद्धयानमेव संध्येत्याह
यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि । तेन संध्या ध्यानमेव तस्मात्संध्याभिवन्दनम् ।। निरोदका ध्यानसंध्या वाकायक्लेशवर्जिता । संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः॥
सर्वव्यापिनमात्मानं क्षीरे सपिरिवॉर्पितम् । यदेति । निरोदका निर्गतमासमन्तादुदकं यस्याः सा । तथा संधिन्येकत्वबोधिका ।
१ क. समाविशेत् । २ क. ग. 'स्य यज्ज्ञात्वा । ३ क. ख. घ. वान्वित' ।
For Private And Personal