SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२१ नारायणविरचितदीपिकासमेताआनन्दमानन्दः । एतदेषः । यं परमानन्दं ज्ञात्वा मुच्यते । यमित्यस्य विशेषणद्वयं सर्वेति । इदानीमेतद्ग्रन्थस्य नाम निर्वक्ति आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् सर्वात्मैकत्वरूपेण तद्ब्रह्मोपनिषत्परमिति ॥ ४ ॥ इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥ २२ ॥ आत्मेति । ब्रह्माऽऽत्मा तस्योपनिष द्विद्या सैव तपः "तस्य ज्ञानमयं तपः" इति श्रुतेः । तस्य मूलं परं कारणमयं ग्रन्थ इत्युपचाराद्ग्रन्थोऽपि ब्रह्मोपनिषदित्यर्थः। तत्तस्मात् । निरुक्त्यन्तरमाह-सर्व(३)मिति । सर्व ब्रह्मेत्युपनिषद्रहस्यज्ञानं इतिशब्दश्च यस्याः सा ब्रह्मोपनिषदित्यर्थः । द्विरुक्तिः समाप्त्यर्था । तद्योतकः ॥ ४ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां ब्रह्मोपनिषद्दीपिका ॥ १ ॥ इति नारायणविरचिता ब्रह्मोपनिषद्दीपिका समाप्ता ॥ २८॥ - ॐ तत्सब्रह्मणे नमः। ब्रह्मोपनिषत् । शंकरानन्दविरचितदीपिकासमेता। ब्रह्मोपनिषदं नाम ब्रह्मात्मैक्यावबोधिनीम् । व्याकरिष्यामि तेनेदं ब्रह्म तुष्यतु सर्वगम् ॥ १ ॥ [* ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् । दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति कथं सृजन्ति कस्यैष * चतुष्कोणाकृतिचिहान्तर्गतखण्डोपरि शंकरानन्दकृतव्याख्या न दृश्यतेऽतः शंकरानन्दमतेनास्मात्खण्डादनन्तरमुपनिषदारम्भ इति प्रतिभाति । नारायणेनास्य व्याख्या कृताऽस्ति । १ ख. 'मात्मानौं। २ क. स. ग. "त्परं त । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy