________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् ।
४९५ बीजेति । बीजमाद्यपदं शक्तिरुत्तमपदम् । तदुक्तं शौनककल्पे-"जानीयात्प्र. थमं वर्ण बीजं शक्तिं नतिं तथा" इति । बीजं दक्षिणस्तने शक्तिं वामस्तने न्यसेत् । केचनाऽऽयेति शक्तिमाहुः । बीजशक्तिन्यासो दक्षवामकोशयोरित्येके । गुह्यपादयोरि. त्यन्ये । रामेतिविशेषोक्तेः स्तनयोरेव । कीलो य इति वर्णो मध्ये स्तनयोर्मध्येऽविनाभाव्यो नियमेन न्यसनीयः । न केवलं कीलो हृदि न्यस्यः किंतु स्वस्य वाञ्छाऽभिलाषो विनियोगश्च तावपि न्यस्यावित्याह-स्वेति । प्रयोगस्तु श्रीरामप्रीतये लक्ष्म्यादिप्राप्तये वा जपे पूजायां वा विनियोग इति हृदि स्मर्तव्यमिति । यद्वा ननु हृदये कील. न्यासस्य किं प्रयोजनमत आह-स्वेति । स्वस्य या वाञ्छा साधकस्य योऽभिलाषस्तस्या यो विनियोगो विशेषेण नियोगो भवैवेति प्रेरणं तद्वान्हृदि न्यस्तः सन्साधकेच्छापूरक इत्यर्थः ॥ ४ ॥
सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ।।
अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥५॥ सर्वेषामिति । बीजं शक्तिः कीलकमिति त्रयं स्ववाञ्छाविनियोगाभ्यां सहितमुक्तस्थानेषु संन्यसनीयमिति सर्वराममन्त्रसाधारणो विधिरित्यर्थः । अनेनोक्ता वक्ष्यमाणाश्च सर्वे मन्त्राः सामान्यत उद्दिष्टा ज्ञेयाः । उद्धारः शिष्टन्यासा ऋष्यादयः षडङ्गानि चापिशब्दचशब्दसूचितानि । यथा-"अनन्तोऽग्न्यासनः सेन्दुर्बीजं रामाय हृन्मनुः ।
षडक्षरोऽयमादिष्टो भजतां कामदो मणिः ।। ब्रह्मा प्रोक्तो मुनिश्छन्दो गायत्रं देवता मनोः । देशिकेन्द्रैः समाख्यातो रामो राक्षसमर्दनः ॥ दीर्घभाजा स्वबीजेन कुर्यादङ्गानि षट् क्रमात् । ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हन्नाभ्यन्धुषु पादयोः ॥
षडक्षराणि विन्यस्येन्मन्त्रस्य मनुवित्तमः" ॥ इति पञ्चाक्षर उद्धृतो बीजं चोद्धृतं तयोर्योगे षडक्षरः सिद्धः स च मन्त्रराजस्तदुद्धारण सर्वे राममन्त्राः सूचिताः । ते यथावच्चतुरक्षरान्ता उक्ताः पञ्चाक्षरादयः सविधाना उच्यन्ते
"सप्रतिष्ठौ रेखौ वायुहृत्पञ्चार्णो मनुः स्मृतः । विश्वामित्रो मुनिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ।। रामभद्रो बीजशक्ती प्रथमानानती क्रमात् । भ्रूमध्ये हृदि नाभ्यन्ध्वोः पादयोविन्यसेन्मनुम् ॥
१ घ. 'भ्यधुषु । २ घ. स्वरौ । ३ ङ. 'युहृत्प।
For Private And Personal