________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-३१ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्याये
रवक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्याऽऽवृतमन्वावर्त इति
दक्षिणं बाहुमन्वावर्तते । प्रजापतिः प्रजानां स्थिरजङ्गमानां पालयिता । पश्चापि मुखानि विमागेन प्रार्थयते । ब्राह्मणो द्विजोत्तमस्ते तव सोमस्यैकं मुखमेकं वदनं तेन मुखेनोक्तेन वदनेन राज्ञो राजजातीयान्क्षत्रियानत्सि भक्षयसि तेन मुखेनोक्तेन वदनेन मां सोमोपासकमबादं कुरु, स्पष्टम् । राजा त एकं मुखं तेन मुखेन विशोऽसि तेन मुखेन मामनादं कुरु । श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽसि तेन मुखेन मामन्नादं कुरु । अग्निष्ट एकं मुखं तेन मुखेनेमं लोकमसि तेन मुखेन मामनादं कुरु । त्वयि पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन माम. मादं कुरु । राजा मूर्धाभिषिक्तः क्षत्रियः । विशो वैश्यप्रधानाः प्रजाः। श्येनः पतिमांसाशी क्रूरः पक्षी । पक्षिणः कपोतादीन्विहंगमान् । अग्निर्दाहपाकप्रकाशहेतुः प्रसिद्धः कृशानुः । इमं लोकं प्रत्यक्षादिप्रमाणगम्यमवाय्वाकाशं विश्वम् । त्वयि सोमे राजनि पञ्चमं ब्राह्मणराजन्यश्येनाग्न्यपेक्षया पञ्चसंख्यापूरणम् । सर्वाणि भूतानि निखिलानि स्थिरजङ्गमानि । शेषं ब्राह्मणपर्यायवद्राजश्येनाग्निसोमपर्यायेषु व्याख्येयम् । माऽस्माकं प्राणेन प्रजया पशुभिरवक्षेष्ठा योऽस्मान्दृष्टि यं च वयं द्विष्मस्तस्य प्राणेन प्रजया पशुभिरवक्षीयस्वेति दैवीमावृतमावर्त आदित्यस्याऽऽकृतमन्वावर्त इति दक्षिणं वाहुमन्वावर्तते । अवक्षेष्ठा अस्मद्वन्धूनामवक्षयं मा कार्षीः । अवक्षीयस्वास्मद्वैरिबन्धूनवक्षयं नय । अन्यत्पूर्ववव्याख्येयम् । अथवाऽऽप्यायनावक्षयौ भाविशुक्लकृष्णपक्षापेक्षया चन्द्रनिष्ठौ व्याख्येयौ । तथाचैकेनैव पक्षेण स्वात्मनो वृद्धिरिणो नाशश्चेति फलप्राप्तिरादुक्ता भवति ॥
अथ संवेश्यञ्जायायै हृदयमभिमशेयत्ते सुसीमे हृदये हितमन्तः प्रजापतौ मन्येऽहं मां तद्विद्वांसं तेन माऽहं पौत्रमघं रुदमिति
न हास्मात्पूर्वाः प्रजाः प्रतीति ॥ ६ ॥ अथैवं सोमप्रार्थनानन्तरम् । संवेश्यन्भार्यया सह सम्यगानन्दरतिप्रजात्यर्थ वेश्यन्नुपवेशनं करिष्यञ्जायायै जायाया हृदयं स्तनमण्डलाधारदेशमभिमृशेद्वक्ष्यमाणेन मन्त्रेण सर्वतः स्पृशेत् । मन्त्रमाह-यत्प्रसिद्धं शरीरान्तरकारणं सुखं ते तव सोमरूपायाः स्त्रियाः सुसीमे हे शोभनगाने हे सुसीमन्निति वा । अथवा सप्तम्यन्तमिदं हृदयविशेषणम् । शोभना सीमा पुरुषस्य केदाररूपा यस्य तत्सुसीम तस्मिन्हृदये हृदयपुण्डरीकाख्य आनन्दात्मनिवासे हितं चन्द्रमण्डल इवामृतम् । अन्त
१च. ये श्रित । २ च. तौ तेनामृतत्वस्येशाने मा त्वं पुत्र्यमघं निगा इति न ह्यस्याः पूर्वाः । ३ च. से श्रितं निहि।
For Private And Personal