________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७ सप्तमः खण्डः] कौषीतक्युपनिषत् ।
११४-३२ मध्ये प्रजापतौ प्रजापालके । अथवा प्रजापतौ प्रजापतिना स्रष्ट्रा मयेत्यर्थः । मन्येऽहं मां तद्विद्वांसम् । अहं सोमोपासकस्तव पतिस्तदुक्तं प्रजापतिना निहितं मां सोमोपासकं विद्वांसं समस्तशास्त्रार्थविदं मन्येऽवगच्छामि । तेन सत्येन माऽहं पौत्रमघं रुदमिति' न हास्मात्पूर्वाः प्रजाः प्रतीति व्याख्यातम् ॥ ६ ॥ इदानी सपुत्रस्य सोमोपासकस्य पुनः कृत्यान्तरमाह
अथ पोष्याऽऽयन्पुत्रस्य मूर्धानमभिमृशेत् । अङ्गादङ्गात्संभवसि हृदयादधिजायसे । आत्मा त्वं पुत्र माऽऽविथ स जीव शरदः शतमसाविति नामास्य Jहणाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव तेजो वै पुत्र
नामासि स जीव शरदः शमसाविति नामास्य गृह्णाति अथोक्तसोमोपासनानन्तरं प्रोष्य ग्रामान्तरं देशान्तरं वा गत्वाऽऽयन्नागच्छन्नागतः सन्नित्यर्थः । पुत्रस्य पितुर्दुःखनिवारकस्य बाह्यप्राणस्य मूर्धानं मस्तकमभिमृशेत्करेण संस्पृशेत् । संस्पर्शमन्त्रमाह-अङ्गादङ्गागात्राद्गात्राच्छिरःपाण्यादिभ्यः सर्वेभ्यो गात्रेभ्य इत्यर्थः । संभवसि निर्गच्छसि हृदयादधिजायसे सर्वेभ्यो गात्रेभ्यो निर्गतो हृदयादधिकं प्रकटी भवसि । आत्मा मत्स्वरूपः पुत्र हे पुत्र त्वं पुन्नाम्नो निरयान्मा मामाविथ मम रक्षणं कृतवान् । स मम रक्षको जीव प्राणान्धारय शरदः शतं शतसंवत्सरानसावेतन्नामा, इत्यनेन मन्त्रेण नामास्य गृह्णाति अस्य पुत्रस्य नामग्रहणं करोति पिता । नामग्रहणे पुनर्मन्त्रान्तरमाह-अश्मा भव पाषाणो भव रोगैरनुपद्रुतो वज्रसारशरीरो भवेत्यर्थः । परशुर्भव कुठारवद्वैरिवृक्षच्छेदकरो भव हिरण्यमस्तृतं भवास्तृतमास्तृतं सर्वतः परिस्तृतं कनकवत्सर्वप्रजाप्रियो भव । तेजो वै पुत्र नामासि वै प्रसिद्धं सर्वगात्रसारभूतं यत्तेजः संसारवृक्षबीजं तेन्नाम त्वमसि भवसि हे पुत्र । स जीव शरदः शतमसाविति नामास्य गृह्णाति । व्याख्यातम् ॥ तृतीयवारनामग्रहणे तृतीयं मन्त्रमाह
येन प्रजापतिः प्रजाः पर्यगृहोंदरियै तेन त्वा परिगृह्णाम्यसाविति नामास्य गृह्णात्यथास्य दक्षिणे कर्णे जपत्यस्मै प्रयन्धि मघवन्नृजीषिन्नितीन्द्र श्रेष्ठानि द्रविणानि धेहीति सव्ये
१ च. °ति तेनामृतत्वस्येशाने मा त्वं पुत्र्यमघं निगा इति पाठो वा । न ह्यस्मा। २ च. 'भिजिप्रेत् । ३ घ. च. "त्मा वै पुत्र नामासि स । ४ च. "तमिति । ५ च. दधाति । ६ घ. च. तामिति। ७ च. णात्यथैनं परिगृह्णाति । ८ च. अथ सों। ९ च. तन्नामा। १० च. "यना । ११ च. हणात्तद । १२ घ. विति मा च्छेत्स्या मां व्यतिष्ठाः । च. वित्स।
For Private And Personal