SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४-३३ शंकरानन्दविरचितदीपिकासमेता- [ २ द्वितीयाध्याये मा च्छित्था मा व्यथिष्ठाः शतं शरद आयुषो जीवे पुत्र ते नाम्ना मूर्धानमैवजिघ्राम्यसाविति त्रिमूर्धानमवजिघेद्गवां त्वा हिंकारेणाभि हिं करोमीति त्रिमूर्धानमभि हिं कुर्यात् ॥ ७॥ येन प्रसिद्धेन स्वयंप्रकाशेन तेजसा प्रजापतिः प्रजानां पालको धाता प्रजाः खसंतानभूताः स्थिरजङ्गमाख्याः पर्यग्रहात्सर्वतः स्वीकृतवान् । अरिष्टय प्रजानामविनाशार्थं तेन प्रजापतिप्रनाग्रहणेन तेजसा त्वा त्वां पुत्रं परिगृह्णामि सर्वतः खी करोमि । असाविति नामास्य गृह्णाति व्याख्यातम् । (*अथास्य दक्षिणे कर्णे पिता जपति । अस्मै प्रयन्धि मघवन्नृजीषिन्निति, इन्द्र श्रेष्ठानि द्रविणानि धेहीति पुत्रस्य सव्ये कर्णे पिता जपति ।) इदानी मूर्ध्न आघ्राणे मन्त्रमाह-मा च्छित्था मत्संतानच्छेदं मा कार्षीर्मा व्यथिष्ठाः शरीरेन्द्रियमनोभियथा मा गाः । शतं शरद आयुषो जीवं शतं संवत्सराञ्जीवेत्यर्थः । पुत्र हे पुत्र ते नाम्ना तव पुत्रस्याभिधानेन देवदत्तादिलक्षणेन मूर्धानं मस्तकमवजिघ्राम्याघ्राणं करोमि । असावेतन्नामाऽहं तव पिता । इत्यनेन मन्त्रेण त्रिस्त्रिवारं मूर्धानमवजि - न्मूल आघ्राणं कुर्यात् । इदानी हिंकारमन्त्रमाह-गवां कामधेन्वादीनां सवत्सानां घटोनीनां त्वा त्वां पुत्रं हिंकारेण वत्साकारणार्थं गोभिः क्रियमाणः स्वरो हिंकारस्तेनाभि हिं करोमि सर्वतो हिंकारेणाऽऽकारयामि । इत्यनेन मन्त्रेण त्रिनिवारं मूर्धानमभि हिं कुर्यात्सर्वतो मुनि हिमिति शब्दं कुर्यात् ॥ ७ ॥ एवं कौषीतकेस्त्रीण्युपासनान्युक्त्वा प्रकृतं प्राणस्य ब्रह्मत्वं संवर्गविद्यारूपेणान्तर्हितं विवक्षुः फलान्तराय नामान्तरमाह अथातो दैवः परिमर एतदै ब्रह्म दीप्यते यदग्निज्वलत्यथैतन्नियते यन्त्र ज्वलति तस्याऽऽदित्यमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यदादित्यो दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यञ्चन्द्रमा दृश्यते । अथ प्राणस्य ब्रह्मत्वकथनानन्तरम् । अतो यस्मात्स्ववैरिणो मरणस्येच्छाऽस्माकारणात् । दैवो देवानामग्निवागादीनां संबन्धी दैवः । परिमरः प्राणं परितो म्रिय * धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति। १ क. छेत्ता । च. छेत्था । २ च. 'वस्व पु। ३ च. 'मभिजिघ्रामीति । ४ घ. त्रिरव । च. त्रिरस्य मूर्धा । ५ च. त्रिरस्य मूर्धा । ६ घ. छेत्स्या । च छेत्था । ७ घ. व्यतिष्ठाः । ८ च. 'वस्व शरदः शतमायुषो जीव श' । ९ च. 'वानां वा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy