SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८ अष्टमः खण्डः ] कौषीतक्युपनिषत् । ११४-३४ न्तेऽग्न्याद्या वागाद्याश्चेति प्राणो ब्रह्मरूपः परिमरः कथ्यत इति शेषः । एतत्प्रत्यक्षं वै प्रसिद्धं ब्रह्म प्राणोपाधिकं सत्यज्ञानादिरूपं दीप्यते प्रकाशते यद्यदाऽग्निर्दाहपाकप्रकाशहेतुः कृशानुः । ज्वलति दीप्तिमान्भवति । अथ तदा, एतदुक्तं ब्रह्म म्रियते प्राणं मुञ्चति यन्न ज्वलति यदाऽग्निर्दीप्तिमान्न भवति तस्य दीप्तिशून्यस्याग्नेरादित्यमेव भास्करमेव न त्वन्यं तेजो गच्छति दीप्तिः प्राप्नोति वायुमाधिदैविकं प्राणं' वातं प्राणः प्रकर्षेण चेष्टाहेतुर्वातो गच्छति । एतद्वै ब्रह्म दीप्यते यत्पूर्ववद्व्याख्येयम् । आदित्यो दृश्यते भास्करो नयनपथमागच्छति । अथैतन्म्रियते यत्पूर्ववद्व्याख्येयम् । न दृश्यते नयनाभ्यां न निरीक्ष्यते तस्यादृष्टस्याऽऽदित्यस्य चन्द्रमसमेव सोममेव न त्वन्यं तेजो गच्छति वायुं पाणः । एतदै ब्रह्म दीप्यते यच्चन्द्रमा दृश्यते ॥ अथैतन्म्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छति वायु प्राण एतद्वै ब्रह्म दीप्यते यद्विाद्विद्योततेऽथैतन्म्रियते यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायु प्राणः । अथैतन्म्रियते यन्न दृश्यते तस्य विद्युतमेव तेजो गच्छति वायुं प्राणः । एतद्वै ब्रह्म दीप्यते यत् । चन्द्रमाः सोमस्तस्य चन्द्रमसो विद्युतमेव सौदामिनीमेव न त्वन्यम् । अन्यत्पूर्ववढ्याख्येयम् । विद्युत्सौदामिनी विद्योतते विद्योतनं कुरुते दृश्यत इत्यर्थः । अथैतन्म्रियते यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायु माणः । न विद्योतते न दृश्यते तस्य विद्युपस्य तेजःप्राणौ वायुमेवाधिगच्छतः । अन्यत्पूर्ववयाख्येयम् ॥ ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृता न मच्छ. न्ते तस्मादेवे उ पुनरुदीरत इत्यधिदैवतमथाध्यात्ममेतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्त्र वदति तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्चक्षुषा पश्यत्यथैतन्म्रियते यन पश्यति तस्य श्रोत्रमेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छ्रोत्रेण शृणोत्यथैतन्म्रियते यन्न शृणोति तस्य मन एव तेजो गच्छति प्राणं प्राण एतदै ब्रह्म दीप्यते यन्मनसा ध्यायत्यथैतन्म्रियते यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता वा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृतान मृच्छन्ते तस्मादेवं उ पुनरुदीरते १च. णं प्रा । २ घ. च. तस्या दिश एव ते । ३ घ. सृप्ता । च. मृत्वा । ४ क. मूर्छन्ते । ५ क. च. व पु। ६ घ. च. मृत्वा । ७ क मूर्छन्ते । ८ क. घ. च. व पु। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy