________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४-३५ शंकरानन्दविरचितदीपिकासमेता- [२ द्वितीयाध्याये
ता उक्ता वै प्रसिद्धा एता अग्न्यादित्यचन्द्रमोविद्युद्रूपाः सर्वा निखिला देवता देवताशब्दाभिधेया वायुमेव वातं प्राणमेव न त्वन्यं प्रविश्य प्रवेशनं कृत्वा वायावाधिदैविके प्राणे मृता अस्तं गता न मृच्छन्ते न विनश्यन्ति वायुतादात्म्येन । तस्मादेव उ अपि तत एव वायोर्न त्वन्यस्मात्पुनरुदीरते भूय उदयमागच्छन्ति । इत्यनेन प्रकारेणाधिदैवतं देवतामधिकृत्योक्तमधिदैवतम् । अथाधिदैवतकथनानन्तरम् । अध्यात्ममात्मानमधिकृत्योक्तमध्यात्मम् । वाचा चक्षुषा श्रोत्रेण मनसा चेन्द्रियेण वदनमवलोकनं श्रवणं ध्यानं च यथाक्रमेण कुरुते चेद्दीपनं न चेन्मरणम् । अग्नेर्वागादित्यस्य चक्षुश्चन्द्रमसः श्रोत्रं विद्युतो मनो वायोः प्राण इत्यत्र विशेषः । अन्यत्पूर्ववद्व्याख्येयम् । दैवपरिमरज्ञानस्य फलमाहतयदि ह वा एवं विद्वांस उभौ पर्वतावभिप्रर्वतेयातां तुस्तूपमाणौ दक्षिणश्चोत्तरश्च न हैवैनं स्तृण्वीयाताम् । तत्तस्मिन्दैवे परिमरे ज्ञाते यदि पक्षान्तरेऽसंभावितमिदम् । अथ कथंचिदिच्छा भवेत् । ह प्रसिद्धा वै स्मर्यमाणाः । एवं विद्वांस उक्तेन प्रकारेण दैवपरिमरज्ञानवन्त उभौ द्वौ पर्वतौ गिरी अभिप्रवतेयातामभिप्रवर्तयेरन्सर्वतः प्रवृत्तिं द्वंद्वयुद्धैरिवोत्पतनाधोभूमिप्रवेशादिकं कारयेयुः । तौ च पर्वतौ किमल्पावेकदेशस्थौ चेत्याशङ्कय नेत्याह-तुस्तूर्षमाणौ दक्षिणश्चोत्तरश्वाऽऽस्तरणं कुर्वाणौ । दक्षिण एकस्तादृशश्चोत्तरः । चकारौ दक्षिणोत्तरयोस्तुस्तूर्षमाणपदसंबन्धार्थौ । अयमर्थः । उत्तरकुर्वादिदेशस्थ एकोऽ. परश्च भारतखण्डादिस्थः । उभावपि भास्करगतिनिरोधकौ पृथिवीं पादपीडनेन पातालं नयन्तौ विश्वावकाशं खदेहेन ग्रसन्ताविति । न हैवैनं स्तृण्वीयाताम् । एनमेतान्विदुषः। ह प्रसिद्धं नैव स्तृण्वीयातां नैव हिंस्यातामतिक्रमणं नैव कुर्वीयातां यदुक्तमेभिस्तदेव कुंर्वीयातामित्यर्थः ।
अथ य एनं द्विषन्ति यांश्च स्वयं देष्टि त एनं सर्वे परिनियन्ते ॥ ८॥ अथैवं सफलदैवपरिमरज्ञानानन्तरं ये दैवपरिज्ञानशून्या गतभाग्या एनं दैवपरिज्ञानवन्तं द्विषन्ति, असहिष्णवोऽपकारान्कुर्वन्तो न बहु मन्यन्ते यांश्च प्रसिद्धान्गतभाग्यान् । चकारः पूर्वेषामपि समुच्चयार्थः । स्वयं दैवपरिमरज्ञानवान्देष्टि न सहते कुतश्चिदभाग्ययोगात्त एनं सर्वे परिम्रियन्ते, एनं दैवपरिमरज्ञानवन्तं त एतस्मिन्द्वेषिण
*अत्र च. पुस्तक एतद्वा इत्यादि पुनरुदीरत इत्यन्तं सर्वे मूलं विद्यते। १ घ. सृप्ता । २ क. घ. वर्तया । ३ घ. वर्तया । ४ च. °रपूर्वा । ५ च. कुर्याता । ६ घ. च. एवैनं ।
For Private And Personal