________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेताअनेन विधिना सम्यनित्यमभ्यसतः क्रमात् ॥ स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैन संशयः ॥ २८ ॥ चतुभिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः ॥
इच्छयाऽऽप्नोति कैवल्यं षष्ठे मासि न संशयः ॥ २९ ॥ योगवर्जनीयान्याह-भयमिति । तुल्यविक्रमो देवैरेवेच्छया कैवल्यं खेचर्युक्तं क्षुरिकायां दर्शितम् ॥ २७ ॥ २८ ॥ २९ ॥
इति षष्ठः खण्डः ॥ ६ ॥
शत पठ.
पार्थिवः पञ्चमात्राणि चतुर्मात्राणि वारुणः॥ आग्नेयस्तु त्रिमात्राणि द्विमात्री वायवस्तथा ॥ ३० ॥ एकमात्रस्तथाऽऽकाशो बर्धमात्रं तु चिन्तयेत् ॥ .
सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनाऽऽत्मनि ॥ ३१ ॥ पञ्चभूतधारणासु तदतीतधारणासु च कीदृशं प्रणवस्वरूपं ध्येयमिति पृच्छन्तं प्रति क्रमेणोत्तरमाह-पार्थिव इत्यादि । पार्थिवः पृथिवीतत्त्वधारणायामाश्रितश्चेत्प्रणवो भवति तदा तस्य पञ्चमात्राणि स्वरूपाणि ध्येयानि । बारुणो जलतत्त्वधारणायामुपास्यत्वेनाऽऽश्रितश्चेदित्यर्थः । गन्धायकैकगुणभासान्मात्राद्भासो द्रष्टव्यः । अर्धमात्रं त्विति । तुावृत्त्यर्थः । निरपेक्षीभूयार्धमात्रं त्वनुचिन्तयितव्यमित्यर्थः । तर्हि पूर्वेषां चिन्तनानां को विषय इत्यत आह–सिद्धिमिति । तत्तत्सिद्धिमभिप्रेत्य तत्तल्लोकजयाय तानि पार्थिवादीनि रूपाणि मनसा साधनेनाऽऽत्मना स्वयमात्मनि बुद्धौ चिन्तयेदित्यर्थः । यद्वाऽऽत्मनि शरीरे पादादिमूर्धपर्यन्ते तत्तद्भूतध्याने तत्तद्भूतस्थानलोकजयो भवति । भूतस्थानानि यथा
"भूमिरापस्तथा तेजो वायुराकाश एव च । एतेषु पञ्चदेवानां धारणा पञ्चधेष्यते ।। पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते । आ जान्वोः पायुपर्यन्तमपां स्थानं प्रकीयते ॥ आ पायोर्हृदयान्तं च वह्निस्थानं तदुच्यते । आ हृन्मध्याभ्रुवोर्मध्यं यावद्वायुकुलं स्मृतम् ॥
आ स्नूमध्यात्तु मूर्धान्तमाकाशमिति चोच्यते” इति ॥ ३० ॥ ३१ ॥ त्रिंशत्पर्वाङ्गलप्राणो यत्र प्राणः प्रतिष्ठितः॥ एष प्राण इति ख्यातो बाह्यमाणः स गोचरः॥ ३२॥ १ ख. 'भ्यस्यतः । २ क. त्रो मारुतस्त' । ३ ग. रूपाणि ।
For Private And Personal