SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतासंबाहुभ्यां धमति संपतत्रैवाभूमी बनयन्देव एकः । तदेतदुपासितव्यं वागवदन्ति तदं तु ग्रहणमयं पन्था वितत उत्तरेण येन देवा येन ऋषयो येन पितरः प्राप्नुवन्ति परमपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातवेदं वरेण्यम् । तमा. कानिचिच्चक्षुरादीनीन्द्रियाण्यन्यद्वा प्राणादिकं यत्किंचिद्यस्य कस्यचिजन्तोस्तत्सर्वमस्यैवैतदात्मकत्वात्सर्वस्य ततोऽसङ्गोदासीनेऽपि पुंसि मायावशात्सर्वतश्चक्षुरादिकमुपपन्नमिति । संबाहुभ्यां धमति हस्ताभ्यां विश्वमुत्पादयन्नुत्पत्तिकाले विविधाशब्दा. नुत्पाद्योत्पादकादिरूपेण करोति । बाहुभ्यामितिद्विवचनसामर्थ्यात्सर्वकर्महेतुत्वाच्च धर्माधर्माभ्यामिति विवक्षितम् । ततः स्थितिसंहारयोश्च तत्तद्रूपैः शब्दकारित्वमविरु. द्धम् । यदाऽपि धमतिरग्निसंयोगार्थस्तदाऽपि संतापकारित्वेन सुखदुःखयोरुत्पत्तौ स्थितौ संहारे च सुखदुःखकारित्वं व्याख्येयम् । संपतत्रैः पतनशीलपञ्चीकृतपञ्चमहाभूतैः संबन्धमेतीत्यनुषङ्गः । द्यावाभूमी । ब्रह्माण्डस्य कपालद्वयं द्यावाभूमीशब्दवाच्यम् । जनयन्नुत्पादयन् । उपलक्षणमिदं स्थापयन्संहरंश्च । देवः स्वयंप्रकाशः । एको भेदशून्यः । तत् , जगत्कारणम् । एतत् , बुद्धेर्द्रष्ट्रात्मरूपम् । उपासितव्यं श्रवणमनननिदिध्यासनैः साक्षात्कर्तव्यम् । वागवत् , वाग्वेदराशिस्तं स्वसत्तयाऽवतीति वागवत् । अन्ति सर्वजनानां समीपे । तत् । सच्चिदानन्दस्वभाव रुद्ररूपम् । अंतु, अमेव ओंकाराक्षरेऽकारमकाररूपं वास्तवं न तु मध्यरूपम् । यदादावन्ते च जगत्तिष्ठति तदेव वास्तवं रूपं रौद्रं न तु मध्यवर्ति जगदिति । ग्रहणं स्वयंप्रकाशमानज्ञानकरूपम् । अयं वागवतो रुद्रस्योपासनरूपः । पन्था मार्गो मोक्षस्य । विततो विस्तीर्णः सर्ववाधरहित इत्यर्थः । उत्तरेण , ओंकारशिरोरूपेणार्चिरादिना जीवन्मु. क्तिरूपेण विदेहकैवल्येन वेत्यर्थः । येन , अनावृत्तिमार्गेण प्रसिद्धेन । देवा अग्न्यादयो रुद्रस्य शिष्याः । येनोक्तेन । ऋषयोऽतीन्द्रियस्य द्रष्टारो वेदव्यासादयः । येनोक्तेन । पितरः, जनानां जनका उत्पन्नब्रह्मज्ञाना वसिष्ठादयोऽग्निष्वात्तादयो वा । प्रामुवन्ति , अधिगच्छन्ति । परमपरं द्विविधं ब्रह्माऽऽत्मरूपं कार्यब्रह्मलोकस्थम् । परायणं च , उत्कृष्टाश्रयस्वरूपम् ! चशब्दात्सर्वानन्यदपि । इति, उत्तरतःशिरःकथनसमाप्त्यर्थः । इदानी परमेश्वरप्रतिपत्त्यर्थं परित्यज्योंकारमुपाध्यन्तराण्युररीकृ. त्याऽऽह । वालाग्रमात्रं केशाग्रभागपरिमाणम् । हृदयस्य हृदयपुण्डरीकस्य । मध्येऽन्तः । विश्वं विश्वरूपम् । देवं स्वयंप्रकाशम् । जातवेदं जाता वेदा यस्मात्स जातवेदस्तम् । वरेण्यं वरणीयम् । तमतिसूक्ष्मं महतोऽपि महीयांसम् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy