________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४२४
रामतीर्थविरचितदीपिकासमेता
[६ षष्ठः प्रपाठकः ]
परमात्मना ‘इत्थंभावे तृतीया' परमात्मरूपेण पश्यति साक्षादनुभवति । तदाऽऽत्मनाऽऽत्मानं दृष्ट्वा निरात्मा भवति निर्मनस्को भवति जीवभावान्निवर्तते । एषाऽवस्था योगिभि रुन्मनीत्युच्यते । निरात्मकत्वादुक्तरूपेणोन्मनी भावात्परिच्छेदकविरहादसंख्योऽपरिच्छिन्नोऽयोनिराश्रयरहित आत्मा चिन्त्यः । चिन्तनं नामात्र तदात्मनाऽवस्थानमात्रम् । एवंविध आत्मा तदा स्फुरतीत्युक्तं भवति । न पुनरत्र विधिरसंभवात्तस्येहेति भावः । इत्येतन्मोक्षलक्षणं मोक्षस्वरूपं परं रहस्यमतिशयेन गोप्यमित्यस्मिन्नर्थ एवं ह्याह मन्त्रमुदाहरति ।
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ॥ प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमव्ययमश्रुता इति ॥ २० ॥ चित्तस्य हीति । प्रसादो निर्वासनतापत्तिः । आत्मनि स्थितिस्तस्मिन्नेकीभावः । स्पष्टमन्यत् ॥ २० ॥
इदानीमुपासकस्योपासन परमफलप्राप्त्यर्थं देहादुत्क्रमणमार्गमुपदिशति —
अथान्यत्राप्युक्तमूर्ध्वगा नाडी सुपुन्नाख्या प्राणसंचारिणी तालवन्तर्विच्छिन्ना तया प्राणोंकारमनोयुक्तयोर्ध्वमुत्क्रमेत् ।
-
अथान्यत्राप्युक्तं ० मुत्क्रमेदिति । या सुषुम्नाख्या नाडी हृदयान्मूर्ध्नि ब्रह्मरन्ध्रप र्यन्तमूर्ध्वगा प्राणसंचारिणी प्राणस्य ब्रह्मलोकपर्यन्तं सूर्यरश्मिद्वारा संचारयित्री प्रसिद्धा । तथा च श्रुत्यन्तरम् — 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति' ( छा० ) इति । सा पुनरूर्ध्वं गच्छन्ती तावन्तरमध्ये विच्छिन्ना कुण्ठिता भवति । तथा च तत्र यत्नतस्तया प्राणोंकारमनोयुक्तयाऽभ्यासवशीकृतेन प्राणेन ध्येयब्रह्माकाराकारितेन मनसोकारध्वनिना च युक्तया, ऋज्वीकृतयो तालपरि स्तनाकारेण लम्बमानमांसान्तः प्रवेशनेनोत्कमे दुपार गच्छेदित्यर्थः । तथा च श्रुत्यन्तरम् —'अन्तरेण तालुके य एष स्तन इवावलम्बते सेन्द्रयोनिर्यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले' ( तैत्तिरीयोप ० ) इति ।
દ
तँत्रो नाडिनयनप्रकार माह
तावध्यग्रं परिवर्त्य चेन्द्रियाण्यसंयोज्य महिमा महि मानं निरीक्षेत ततो निरात्मकत्वमेति निरात्मकत्वान्न सुखदुःखभाग्भवति केवलत्वं लभेता इत्येवं ह्याह । तावध्यग्रं परिवर्त्येति । ताल्वध्युपरि रसनाया अग्रं परिवर्त्य संचार्य यद्वा तालु
१. 'स्व' । २. श्रुत इ । ३ क. नाकल । ४ क. 'वाल' । ५ क. 'निस्तत्रा' | ६ क. कोशान्तो । ७ क. तत ऊर्ध्व । ८ क. याणि सं । ९. भत इ ।
०
For Private And Personal