________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्भोपनिषत् ।
१६९ अत्रापेक्षितं क्रियापदमाह श्रुतिः
भवति पश्चात्मकमिति कस्मात् , - भवति । स्पष्टम् । यस्मादिदमेतादृशं तस्मादस्माज्जुगुप्सा करणीयेति वाक्यशेषः । इदानीं मन्त्रं व्याकर्तुं साक्षेपं मन्त्रपदमादत्ते—पश्चात्मकम् । व्याख्यातम् । इतिः प्रतीकार्थः । कस्मात्केन कारणेन । पश्चात्मकशब्दप्रवृत्तावस्ति किंचिन्निमित्तमथ वा डित्यादिवत्परिभाषा निमित्तमित्याक्षेपार्थः । उच्यत इति शेषः । यौगिकोऽयं शब्द इत्यभिप्रायेणोत्तरमाह
- पृथिव्यापस्तेजो वायुराकाशमिति । पृथिव्यापस्तेजो वायुराकाशम् । स्पष्टाः पृथिव्यादयः पञ्चापि पदार्था आरम्भका इति शेषः । इति यस्मात्गृथिव्यादय आरम्भकास्तस्मात्पश्चात्मकमुच्यत इति शेषः । इदानीं पृथिव्यादिस्वरूपज्ञानार्थ पृच्छति
अस्मिन्पश्चात्मके शरीरे का पृथिवी का आपः किं तेजः को वायुः किमाकाशमिति । अस्मिन्प्रत्यक्षे । पश्चात्मके पञ्चभूतात्मके । शरीर उक्ते । का पृथिवी का आपः किं तेजः को वायुः किमाकाशम् । अत्र किंशब्दपञ्चकं यथालिङ्गं यथावचनं प्रश्नार्थ व्याख्येयम् । स्पष्टाः पृथिव्यादयः पञ्चापि पदार्थाः । इति, अनेन प्रकारेण । प्रश्नमकरोदिति शेषः । उत्तरार्थमुक्तमनुवदति
अस्मिन्पश्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्रवं तदापो - यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुपिरं तदाकाशमित्युच्यते ।
अस्मिन्पश्चात्मके शरीरे । व्याख्यातम् । यत्प्रसिद्धम् । कठिनं करस्पर्श निविडावयवं च । सा वक्ष्यमाणा । पृथिवी । स्पष्टम् । यत्प्रसिद्धम् । द्रवं शिथिलावयवं स्नेहावयववञ्च । तच्छरीरैकदेशभूतम् । आपः । स्पष्टम् । यत्प्रसिद्धम् । उष्णमुष्णस्पर्शवत् । तच्छरीरैकदेशभूतमुक्तम् । तेजः। स्पष्टम् । यत्प्रसिद्धम् । संचरति सम्यक्चलनं करोति । सः, वक्ष्यमाणः । वायुः । स्पष्टम् । यत्प्रसिद्धम् । सुपिरं छिद्रवच्छिद्रमित्यर्थः । तद्वक्ष्यमाणम् । आकाशम् । स्पष्टम् । इति, अनेन प्रकारेण । उच्यते कथ्यते विद्वद्भिः । इदं पदद्वयं पृथिव्यादिपञ्चकेऽपि संबध्यते ।
इदानी पृथिव्यादीनां कर्माण्याह___ तत्र पृथिवी नाम धारण आपः पिण्डीकरणे तेजो रूपदर्शने वायु_ व्यूहन आकाशमवकाशप्रदाने पृथक्, तत्र तेषु पृथिव्यादिषु । पृथिवी । स्पष्टम् । नाम प्रसिद्धा । धारणे पतनप्रति
२२
For Private And Personal