SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०८ नारायणविरचितदीपिकासमेता विश्वं त्विति । विश्वं यत्ताः सर्वास्तवाऽऽहुतयः । यत्र विश्वस्मिन्ब्रह्मा वर्तते । ब्रह्मादिस्तम्बपर्यन्तं जगत्तवाऽऽहुतय इत्यर्थः । तर्हि त्वमपि कस्यचिदाहुतिः स्या अत आह विश्वामृतोऽसीति । विश्वामृत इति । विश्वामृतोऽसि विश्वेषु नित्योऽसि । ___ महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः । तमद्भिः प्रति. पिञ्चामि सोऽस्यान्तेऽमृतायामृतयोनावित्येष एवाऽऽत्मा । महानिति । अवोऽन्नतर्पक इत्यर्थः । अन्ते देहावसाने । अमृताय योनौ निषेकस्थानेऽमृतभावाय । अनेन दक्षिणाङ्गुष्ठाग्रं सिञ्चेत् । एष भोक्ताऽङ्गुष्ठाग्रे स्थितः स एवाऽऽत्मा ज्ञेयः । अत्राग्निहोत्रबुद्धिः कर्तव्येत्याह ध्यायेताग्निहोत्रं जुहोमीति सर्वेषामेव सूनुर्भवत्यथ ध्यायेतेति । सूनुर्जनकः प्रसोतामूत इति व्युत्पत्त्या न तु रूढ्या । सूनुः पुत्रेऽनुजे रवाविति विश्वोक्तेः । यद्वा सूनुः पुत्रो यथा पितुस्तर्पक एवं सर्वेषां तर्पको भवतीत्यर्थः । यद्वा सूर्य इव भवति। यज्ञपरिटत आहुतीहोमयति खे शरीरे यज्ञं परिवर्तयामीति । यज्ञपरित इति । यज्ञपरिवर्तनाय । संपदादित्वारिका । अथेत्यग्निहोत्रबुद्ध्यनन्तरमधिकारप्राप्तौ । आहुती सान्यज्ञबुद्ध्या होमयति मुखे सिपति यज्ञं वर्तयामीतिबुद्ध्या । चत्वारोऽग्नयस्ते किंनामधेयाः। चत्वार इति । पञ्चमस्य प्रायश्चित्तीयस्यासार्वत्रिकत्वात् । तत्र सूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्रर.. . श्मिभिः परिवृत एकर्षिर्भूत्वा मूनि तिष्ठति उपासनार्थ नामानि पृच्छति-तत्रेति । __ यस्मादुक्तः। यस्मादुक्त इति । पूर्वेण संवध्यते । यस्मात्सूर्यः सहस्रदलाधिष्ठातेति वेदेषक्तः । तदधस्तनमनिमाह- .. दर्शनाग्निर्नाम चतुराकृतिराहवनीयो भूत्वा दर्शनाग्निरिति । चतुराकृतिश्चतुरस्राकृतिः । मुखे तिष्ठति १ ग. द्भिः परिषि। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy