SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः। ब्रह्मबिन्दूपनिषत्। tatate नारायणविरचितदीपिकासमेता। ब्रह्मावबोधको विन्दुः स्तोकोपनिषदुच्यते । अष्टादशी चतुष्खण्डा ब्रह्मबिन्दुरिति स्मृता ॥ ॐ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । उक्तो योगस्तत्फलं ब्रह्मसाक्षात्कारस्तद्ब्रह्म कीदृशं कीदृशश्च साक्षात्कारः कोहशश्च लयरूपः समाधिरेतदर्थं ब्रह्मबिन्दूपनिषदारभ्यते--मनो हि द्विविधमित्यादि । तयोर्लक्षणमाह अशुद्धं कामसंकल्पं शुद्ध कामविवर्जितम् ॥ १ ॥ अशुद्धमिति । कामान्संकल्पते तत्कामसंकल्पम् ॥ १ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः। बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् ॥२॥ अतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते । तस्मानिर्विषयं नित्यं मनः कार्य मुमुक्षुणा ॥ ३ ॥ निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४ ॥ तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् । एतज्ज्ञानं च ध्यानं च अतोऽन्यो ग्रन्थविस्तरः ॥५॥ मनसो मुक्तिर्लयः । हृदि हृत्कमले । उन्मनीभावो निःसंकल्पता। तदुक्तम्-'यो मनःसुस्थिरीभावः सा चावस्था मनोन्मनी' इति ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ इति प्रथमः खण्डः ॥ १ ॥ नैव चिन्त्यं न वाऽचिन्त्यमचिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥ ६ ॥ नैवेति।आद्यपादे विधेयद्वयम् । द्वितीयपादे क्रमेणोद्देश्यद्वयम् । ननु मनः कथं निर्विषयं For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy