________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[६ षष्ठः प्रपाठकः] मैन्युपनिषत् ।
४४५ वागादयः सर्वे लोकास्तेषां विषयाः सर्वे वेदा वेदनानि तत्तद्विषया बुद्धिवृत्तयः सर्वे देवा इन्द्रियाधिष्ठातारोऽग्न्यादयः सर्वाणि च भूतानि भूतसंघातोपाधिकानि भोक्त. रूपाणि स्थावरजङ्गमात्मकानि चोच्चरन्ति व्युच्चरन्ति विविधमुत्तिष्ठन्ति पूर्वकृतप्रज्ञाकर्मवासनानुसारेणोद्भवन्तीत्यर्थः । यस्मादेते व्युच्चरन्ति तस्याऽऽत्मन उपनिषदुपनिगमयितृत्वात्साक्षाद्रहस्यं नाम । किम् । सत्यस्य सत्यमिति । यदेतत्तस्योपनिषदिति योजना । सदिति पृथिव्यप्तेनांसि त्रीणि भूतानि त्यदिति वाग्वाकाशौ द्वे भूने सच त्यच्च सत्यमितिव्युत्पत्त्या पञ्च भूतानि स्वविकारैः सह सत्यमुच्यन्ते । तस्य सत्यं परमार्थरूपमधिष्ठानम् । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छान्दो० ) इति श्रुत्यन्तरादनृतस्य पञ्चभूतात्मकप्रपञ्चस्याधिष्ठानमात्मा सत्यस्य सत्यमित्युच्यत इत्यर्थः ।
तदेवं वाच्यस्य जगत आत्मविवर्ततामुक्त्वा वाचकस्य तस्योत्पत्तिं वेदोत्पत्तिकथनेनाऽऽह
अथ यथाऽऽर्दैधाग्नेरभ्याहितस्य पृथग्धूमा निश्चरन्त्येवं वा एतस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वागिरस इतिहासः पुराणं विद्योपनिषदः श्लोकाः सूत्राण्यनुव्या
ख्यानानि व्याख्यानान्यस्यैवैतानि विश्वा भूतानि ॥ ३२ ॥ अथ यथा० विश्वा भूतानीति । अथ नामसृष्टि कथनोपक्रमे दृष्टान्तो यथा लोक आधाग्ने रामेधो यस्य स आर्दैधाः स चासावग्निश्चेत्याधाग्निस्तस्याऽऽधोग्नेरित्येतत् । अभ्याहितस्य संधुक्षितस्य पृथगनेकप्रकारा धूमा धूमज्वाला विष्फुलिङ्गा विनिश्चरन्त्यग्न्यात्मान एव सन्त उपाधिकृताकारभेदेन प्रभवन्तीत्यर्थः । एवं वा एवमेवैतस्य प्रकृतस्याऽऽत्मनो महतोऽपरिच्छिन्नस्य भूतस्य सिद्धस्यं यथाभूतस्य परमार्थस्य निश्वसितं निश्वसितमिव निश्वसितमबुद्धिपूर्वकमप्रयत्नकृतमेतत् । किम् । यदृग्वेद ऋग्वेदादिरूपं यदस्त्येतदिति योजना । अथर्वणा चाङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः । अत्रर्वेदादिशब्दैर्मन्त्रभागश्चतुर्णां वेदानां गृह्यते । इतिहासादिशब्दस्तेषामेवाष्टविधं ब्राह्मणमभिधीयते । तत्रेतिहासः पुरावृत्तकथनम् । ' हरिश्चन्द्रो ह वै नाम राजाऽsसीत् ' इत्यादि । यथाऽत्रैव — वालखिल्या इति श्रूयन्तेऽथ ऋतुं प्रजापतिमब्रुवन् । इति । तथा ' जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आप्त ' इत्यादि । 'ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ' इत्यादि । पुराणं सृष्टादिवाक्यसं
--..-.--
------......
१ क. °षयवु । २ क. द्वैधोग्ने । ३ क. 'तदृ । ४ क. रसा इ । ५ क. 'ख्यातानि । ६ क. "स्य प । ७ क. 'न्द्रो ना।
For Private And Personal