________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४४६
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] दर्भः । तस्माद्वा एतस्मादात्मनि ' इत्यादि । विद्योपासनविद्यावाक्यसंदर्भः । उपनिषदः ' तस्योपनिषत्सत्यस्य सत्यमित्याया रहस्योपदेशवाक्यरूपाः । श्लोकाः 'अत्रोदाहरन्त्येवं ह्याहाचित्तं चित्तमध्यस्थम्' इत्येवमादयः । सूत्राणि वस्तुसंग्रहवाक्याणि 'अयं वाव खल्वात्मा ते ' इत्येवंविधानि । अनुव्याख्यानानि तत्सूत्रमनु तस्य विस्पष्टार्थकल्पनानि यथाऽनन्तरमेव 'अथ य एषोच्छासाविष्टम्भनेन' इत्येवमादीनि । व्याख्या. नानि तस्य सूत्रार्थस्योपपादनपराणि वाक्यान्यत्रैव वालखिल्यक्रतुसंवादप्रबन्धेन प्रवृ. त्तानीति । अथवा ऋग्वेदादिशब्दमन्त्रब्राह्मणात्मको वेदशब्दवाच्यः सर्व एव गृह्यते । इतिहासादिशब्दैश्च महाभारतादिः प्रसिद्ध एव ग्रन्थसंदर्भोऽभिधीयते । ब्रह्मण एवं प्रत्यगात्मनस्तत्तदृष्याद्यात्मनाऽभिव्यज्य व्यवस्थितस्येतिहासादिकर्तृत्वोपगमात् ।
"यद्यद्विभूतिमत्सत्त्वं श्रीमतिमेव वा ।
___ तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम्" इति भगवद्वचनात् । सर्वज्ञेश्वरतन्त्र एव सर्वो व्यवहार इति तात्पर्यार्थः । एतदेवोपसंहारव्याजेनाऽऽहास्यैवैतानि विश्वौ विश्वानि भूतानि सवाचकानीत्यर्थः ॥ ३२ ॥
ब्रह्मविद्यायां वक्तव्यं विशेषमुक्त्वा पुनः संवत्सरात्मकालावयवानग्न्यवयवेषु संपाद्योपासनविशेषं पूर्वत्रानुक्तमनुक्रामति खिलरूपत्वादस्य नात्रातीव संगत्यादर इति
पञ्चेष्टको वा एषोऽग्निः संवत्सरस्तस्येमा इष्टका यो वसन्तो ग्रीष्मो वर्षाः शरद्धेमन्तः स शिरःपक्षसीपृष्ठपु
च्छवानेषोऽमिः पुरुषविदः सेयं प्रजापतेः प्रथमा चितिः। पश्चेष्टको मोदी भवतीति । अग्निहोत्र्यधिकारकमिदमुपासनमुपदिश्यते सोऽग्निहोत्रहोमकाले गार्हपत्यादिष्वग्निषु क्रमेणैतच्चिन्तयेत् । तद्यथा । पञ्चेष्टको वक्ष्यमाणाभिः पञ्चभिरिष्टकाभिश्चीयमान एषोऽग्निर्हपत्याख्यो वै संवत्सरः संवत्सरात्मत्वेन ध्येय इत्यर्थः । तस्य संवत्सरात्मनोऽग्नेरिमा अनन्तरमेव वक्ष्यमाणा इष्टका वसन्तादयः। तत्र वसन्तः शिरो ग्रीष्मो दक्षिणः पक्षो वर्षा उत्तरः पक्षः शरत्पृष्ठं हेमन्तशिशिरावृतू एकी. कृत्य पुच्छमित्येवं विभागमभिप्रेत्याऽऽह-शिरःपक्षसीत्यादि।शिरः पूर्वभागः पक्षसी पक्षौ दक्षिणोत्तरभागौ पुच्छं पश्चाद्भागः पृष्ठं मध्यमाग एतदङ्गवानेषोऽग्निः । पुरुष विदः पुरुषं विराजमात्मानं वेत्त्युपास्त इति पुरुषवित्तस्य पुरुषविदः प्रजापतेः संवत्सरात्मनो विराजो या प्रथमा चितिः सेयं पृथिवीति योजना । अयं गार्हपत्योऽग्निः पृथिवी संवत्सरात्मा विराड्वसन्तादीष्टकाभिश्चितः शिरःपक्षपुच्छपृष्ठवानहमस्मीति ध्यायेदिति तात्पर्यार्थः । पुरुषविध इति पाठे पुरुषाकार एषोऽगिरित्यर्थः ।
१ क, ख्यातानि । २ क. 'टार्थ कथना । ३ क. श्वानि ।
For Private And Personal