________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४४४ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] मिति दार्टान्तिकं योज्यम् । इत्येके शाखिनो वदन्तीत्यर्थः । तथा च श्वेताश्वतराणां मन्त्रोपनिषत्-नित्यो नित्यानां चेतनश्चेतनानाम्' इति । वागादिकमात्मनो लिङ्गमित्येके 'श्रोत्रस्य श्रोत्रं मनसो मनो' यद्वाचो ह वाचं स उ प्राणस्य प्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः' इति तलव कारादयः श्रोत्रादिप्रकाशकतयाऽऽत्मानं साधयन्तीत्यर्थः । अथैके बुद्ध्यादि यत्तल्लिङ्गमात्मन इति वर्णयन्तीत्यर्थः । 'न विज्ञातेर्विज्ञातारं विनानीया एष त आत्मा सर्वान्तरः' इति बृहदारण्यके (अ० ५) 'तदेतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिधृतिः स्मृतिः' इत्यादि 'प्रज्ञानस्य नामधेयानि भवन्ति' इत्यन्तम् । 'प्रज्ञानेत्रो लोकः' इति चैतरेयकोपनिषत्सु ।
उक्तानां धर्माणामात्मविशेषणत्वाभावेऽपि तत्कार्यतया स्वनिमित्तभूतात्मलिङ्गत्वं संभवतीत्येतद्दृष्टान्तेनोपपादयति
अथ ते वा एतस्यैवं यथैवेह बीजस्याङ्कुरा __वाऽथ धूमाचिविष्फुलिङ्गा इवानेश्चेत्यत्रोदाहरन्ति । अथ ते वा एतस्यैवं० एवाग्नेश्चेत्यत्रोदाहरन्तीति । अथायमपेक्षितार्थविशेषः कथ्यते ते वा उक्ता लिङ्गविशेषा एतस्याऽऽत्मन एवं ज्ञापका इति शेषः । कथं यथै. वेह व्यवहारभूमौ बीजस्य भूम्यन्तर्गततयाऽदृश्यस्य सद्भावज्ञापका अधुरा वाऽथवाऽमेश्च सद्भावसाधका धूमादय इवेति । अत्र चैतन्याभासाश्चैतन्यस्यावस्थाविशेषा अङ्कुरा इव चिदात्मानं ज्ञापयन्ति । वाक्चक्षुर्बुद्धिधृत्त्यादयस्तु धूमादय इवाग्नेः स्वप्रवृत्त्यादिनाऽऽत्मानं तद्धेतुभूतं कल्पयन्तीति विभागः । अत्रास्मिन्नुक्तेऽर्थे श्लोकमुद्दाहरन्ति । . तमेवाऽऽह
वर्तश्च यद्वत्खलु विष्फुलिङ्गाः सूर्यान्मयूखाश्च तथैव तस्य ।
माणादयो वै पुनरेव तस्मादभ्युच्चरन्तीह यथाक्रमेण ॥ ३१॥ बढेश्च यद्वत् यथाक्रमेणेति । स्पष्टार्थः ॥ ३१ ॥ प्राणादयोऽस्मादात्मनः कथं क्रमेणाभ्युच्चरन्तीत्यपेक्षायां तदुपपादयति
तस्माद्वा एतस्मादात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे वेदाः सर्वे देवाः सर्वाणि च
भूतान्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति । तस्माद्वा० सत्यमितीति । तस्माच्छुद्धः पूत इत्याद्युक्तलक्षणाद्वा एवैतस्मादुक्ताकलिङ्गानुमितसद्भावादात्मनि स्वस्वरूपे स्थितादविकृतादिति यावत् । सर्वे प्राणा
१ क. 'नो व'चो। २ क. भूमावन्त । ३ क. अथ । ४ क. 'नं ज्ञापयन्ति त । ५ क.णि भ ।
For Private And Personal