SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः ] मैत्र्युपनिषत् । ४१३ दाति स्वीकरोति तेनान्नादानेनासौ सूर्यस्तपति समिद्धो भवतीत्यर्थः । तथा च श्रुत्यन्तरम् -'सूर्यो मरीचिमादत्ते सर्वस्माद्भुवनादधि' इति । मरीचि मरीचिग्रस्तमुदकमित्यर्थः । इमे प्राणा मुख्यप्राणसहिता वागादयः प्राणा अन्नेनाभिषिक्ताः संक्लिन्नाः संतर्पिताः सन्तः पचन्ति वर्णव्यत्ययेन पतन्ति स्वस्वव्यापारं कुर्वन्तीत्यर्थः । यद्वा पचन्ति भोक्तुविषयानुपनयन्तीत्यर्थः । तथाऽग्निर्वा अन्नेन समिदाज्यादिनाऽभिज्वलति दीप्यते । एवं देवतानामप्युपजीव्यमिदमन्नमन्नकामेन ब्रह्मणा प्रजापतिना प्रकल्पितमुत्पादितमित्यर्थः । यदर्थमेवमन्नं स्तुतं तदिदानीमुपासनं विदधातिअतोऽन्नमात्मेत्युपासीतेत्येवं ह्याह । 3 अतोऽन्नं ह्याहेति । यत एवंमहिमेदमन्नमतोऽन्नमात्मेत्युपासीत ध्यायेदित्यर्थः । अत्र ब्रह्मदृष्टिरुत्कर्षादिति न्यायेनान्न आत्मदृष्टिविधीयते न चात्राहं ग्रहोऽस्ति 'न प्रतीके न हि सः' (ब्रह्मसू० अ० ४ पा० १ सू० ४ ) इति सूत्रे प्रतीकेष्वहंग्रहस्यापीदितत्वादिति द्रष्टव्यम् । एवं ह्याहेत्युदाहरति शाखान्तरीयं मन्त्रमन्नस्याssत्मसाम्यद्योतनेन तत्प्रतीकत्वं द्रढयितुम् । अन्नाद्भूतानि जायन्ते जातान्यनेन वर्धन्ते । अद्यतेऽति च भूतानि तस्मादन्नं तदुच्यते ॥ १२ ॥ अन्नाद्भूतानि० तदुच्यत इति । भूतोत्पत्त्यादिनिमित्तत्वमात्मसाम्यमत्रोक्तम् । अक्षरार्थः स्पष्टः ॥ १२ ॥ अथान्यत्राप्युक्तं विश्वभूद्वै नामैषा तनूर्भगवतो विष्णोर्यदिदमन्नम् । इदानीमन्ने पूर्वोक्ते विश्वभैत्त्वं गुणं प्रक्षिप्य विष्णुशरीरदृष्ट्योपासनान्तरमुपदिशति - अथान्यत्राप्युक्तमित्यादिना । विश्वभूत्त्वमन्नस्य साधयति—— प्राणो वा अन्नस्य रसो मनः प्राणस्य विज्ञानं मनस आनन्दं विज्ञानस्येत्यन्नवान्प्राणवान्मनस्वाविज्ञानवानानन्दवांश्च भवति यो हैवं वेद । प्राणो वा इत्यादिना । रसः सारः कार्यमित्यर्थः । प्राण स्थिरे सति मनस उपचयान्मनः प्राणस्यै रसो मनसो विवेकसामर्थ्ये सति विज्ञानोत्पत्तेर्विज्ञानं मनसो रसो १. मिति यावत् । इं । २ क. स्वव्या । ३ क. सीतैवं । ४क. पोहित' । ५ क. "त्त्व । ६ क. स्थिते । ७ ग. स्य च र° । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy