________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालपूर्वतापनीयोपनिषत् । कृष्णस्वरूपप्रकाशकमन्त्रानाह
तदिह श्लोका भवन्तिएको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन्बहुधा यो विभाति । तं पीठ स्थं येऽनुभजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।। तदिहेति । एक इति । मुख्यः । वशी सर्व वशमस्यास्तीति । ईड्यः स्तुत्यः । एकोऽपीति । जलचन्द्रादिवद्धटाकाशादिवद्वा । पीठस्थं पूर्वोक्ते वैष्णवे पीठे वर्तमानम् । पीठपूजा तु नारसिंहे रामतापनीये चोक्ता । धीराः स्थिरबुद्धयः ।
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुयजन्ति विप्रास्तेषां सिद्धिः शाश्वती नेतरेषाम् ।। नित्यानां नित्यत्वाभिमतानां व्योमादीनां मध्ये चेतनानां चेतनत्वाभिमतानां मनआदीनां मध्ये 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतेः । बहूनां सर्वजीवानां विप्रा मुख्यत्वादुपात्ता वैदिकोपासनाविध्यभिप्रायेण वा स्त्रीशूद्रादिव्यावृत्त्यर्थम् ।
एतद्विष्णोः परमं पदं ये नित्योद्युक्ताः संयजन्ते न कामात् ।
तेषामसौ गोपरूपः प्रयत्नात्मकाशयेदात्मपंदं तदैव ।। नित्योद्युक्ताः कदाचिदपि यजने न प्रमादिनः । न कामात्फलेप्सया ।
यो ब्रह्माणं विदधाति पूर्व यो विद्यास्तस्मै गापयति स्म कृष्णः। तं ह देवमात्मवृत्तिप्रकाशं मुमुक्षु शरणममुं व्रजेत् ॥ पूर्व सृष्ट्यादौ ब्रह्माणं पद्मयोनि विदधाति करोति । तस्मै गापयति स्म गानं कारिसवान् । क्रियाग्रहणात्संप्रदानता। आत्मवृत्तिप्रकाशं चरमान्तःकरणवृत्त्या भासमानम् । पद्वा स्वयंप्रकाशम् । अष्टादशाक्षरस्य प्रकारान्तरेण प्रयोगमेकादशाक्षरेण त्रिष्टुभाऽऽह
ओंकारेणान्तरितं यो जपति गोविन्दस्य पश्चपदं मनुं तम् । तस्यैवासौ दर्शयेदात्मरूपं तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ।। ओंकारेणान्तरितं यो जपति गोविन्दस्य पञ्चपदं मनुं तमिति । मर्नु मन्नं तं प्रसिद्धम् । एवमस्योचारणप्रकारः । ॐ क्लीं कृष्णाय । ॐ गोविन्दाय । ॐ गोपनिनवल्लभाय । * स्वाहोमिति । तस्यैवति । तस्याऽऽत्मरूपम्सौ दर्शयेदवेत्यन्वयः । तस्मान्मुमुभुरभ्यसेनित्यशान्त्या इति । तस्माद्यत एवं ध्यायतामात्मरूपं दर्शयेदतो मुमुक्षुर्मुक्तिकामो नित्यशान्त्यै मोक्षायाम्यसेदर्थात्प्रकरणाद्वा । ओंकारान्तरितं पञ्चपदं तस्मै जापकाय निशान्ते सदने पस्त्ये गृहे क्षरति वाञ्छितं वर्षति । परंतु संवादसेवनात्सेवनं विनैवोच्चारणमात्रेण सेवनस्य भजनस्य फलं संपत्तिर्न भवति किंतु मोक्षरूपमेव । संपत्त्वानुषङ्गिकं फलम् ।
For Private And Personal