SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [१ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । ५०५ स्तस्य वालिनः पत्तनं नगरं किष्किन्धां जगाम गतवान् । ततोऽगर्नत्सिंहनादं कृतवाननुनः कनिष्ठो वालिन इत्युभाभ्यां संबध्यते । वेगतो वेगेन गृहाद्वाली तदा गर्जनानन्तरं निर्नगाम गृहान्निर्गतः । गृहानित्यपपाठः । वेगत इत्यनेनावान्तरकथा सूचिता । विपरीतनिमित्तान्यवमत्य ताराकृतनिषेधमगणय्य निर्गत एव ततो वालिसुग्रीवयोः सरूपत्वा दानवबोधादाम उदासीने सति वालिना मुग्रीवो निनितो हन्तुमारब्धः पलाय्य वालिदुर्गममृष्यमूकमागत आगत्य राममुपालब्धवान् । श्रीरामेणाविवेकाज्ञानं कारणमुक्त्वा स्वर्णपद्ममयी मालां कण्ठे बद्ध्वा परदिने पुनः प्रेषितो द्वारे गत्वा पुनरग ततो वालिना निर्गन्तुमारब्धे तारया विचार्योक्तं पूर्वदिने भग्नो निवृत्तोऽप्यद्य पुनरागतोऽत्रास्ति किंचिदाकूतं दशरथात्मनो वने पितुराज्ञयाऽऽगताविति मया पान्थेभ्यः श्रुतं नूनं तौ बलिनावनेन सहायौ प्राप्तावितरथा न पुनस्त्वत्संमुखमागच्छेत्त्वं विचार्य योद्धं गच्छ सहसा मा गा इति निषिद्धोऽपि तद्वाक्यं तौ च वीरौ श्रुतावप्यवमत्य वेगतो मुमूबुनि गामवेति । अथ सङ्ग्रामोपक्रम एव वहुकालं युद्धे पुनः सुग्रीवो मा खिददिति युद्धारम्भ एव, आहवे भ्रात्रोरेव सझाम एकेषुणा वालिनमज्ञातो निहत्य राघवः सुग्रीव रान्ये स्थापयेत्स्थापयति । रामस्य वालिनोऽज्ञानहननमनाय हननमन्यासक्तहननं चानुचितमिति चेन्न । ईश्वरत्वेनोचितत्वाधथा जामदग्न्यस्य मातृहननं हरस्य विषपानं कृष्णस्य गोपीसङ्गः । तथा चोक्तम्-" ईश्वराणां वचस्तथ्यं क्वचिदाचरितं तथा " इति । अनेन ताटकावधः शूर्पणखाविरूपकरणं च समाहितम् । वालिना हि रावणाय मैत्री दत्ता तेन दोषेण रामकोपपात्रं बभूव तस्य हि ज्ञातेन वधो नेति ब्रह्मणो वरः । यद्यत्रेमं राघवो न हन्यात्तर्हि रावणस्य युद्धकाले सहायत्वेनोपेयात्ततश्च तत्राप्युपायेन वध्यः स्याद्वरमत्रैव हननमित्यभिप्रेत्य सर्वविदेश्वरेण निलेपेनात्रैव हतः । श्रीराम इममधर्माभासमालोक्य तारया शापो दत्तो लब्धाऽपि शीता तव पुनर्यास्यतीति । एतत्कमैफलमनुकुर्वश्रीकृष्णो व्याधकृतशरघातं चरणगतमनुमेने व्याधो हि वसुदेवादास्या जातो भगवतो भ्राता तेन लोकस्य कर्मविश्वासार्थ जगदीशेन कर्मानुकारो दर्शितो वस्तुतस्त्वस्याप्तङ्गस्य कृताकृते न स्तः । तेन वेदाज्ञाऽतत्त्वविद्विषया नेश्वरविषया ॥७॥ ॥८॥९॥ इति दीपिकायां पञ्चमः खण्डः ॥ ५ ॥ हरीनाट्य मुग्रीवस्त्वाह चाऽऽशाविदोऽधुना ॥ १ ॥ आदाय मैथिलीमध ददत वाशु गच्छत* ॥ ततस्ततार हनुमानब्धि लङ्कां समाययौ ॥ २॥ * एतस्यानन्तरम् ‘दक्षिणाशां विचिन्वन्तः संपातिना प्रबोधिताः' इत्यर्धमधिकं क. पुस्तके रश्यते । ६४ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy