________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ १ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् ।
स हरिविद्वद्भिर्लोकेषु, राम इति प्रकटीकृतः । महीस्थितो भूमौ नित्यं वसत्राति ददाति साधुभ्योऽखिलं वाञ्छितं राजते शोमते चेत्यन्वर्थताश्रयणेन राम इति लोकेषु विद्वद्भिः स्मृतः । रातेः प्रकृतिमात्रशेषः । महीस्थितशब्दस्याऽऽद्याक्षरशेषः । राक्षसमरणशब्दयोर्वाऽऽद्यक्षरशेष इति व्युत्पत्त्यन्तरमाह-राक्षसा इति । रामो राक्षसमर्दन इति प्रसिद्धेः । आद्याक्षरशेषः । अथवा डित्थादिशब्दवद्यदृच्छाशब्द एवायं न क्रियाशब्दः । गुणातिशयात्तु प्रसिद्धिं गत इत्याह-खोद्रेकतोऽथवा रामनाम भुवि ख्यातं निमित्तनिरपेक्षमेव यादृच्छिकपृथुहरिश्चन्द्रालर्कादिनामवत्खोत्कर्षादेव विख्यातम् । निमित्तान्तरमभिरामेण वेति । रामनाम भुवि ख्यातमित्यनुवर्तते । रमयतीति रामः । ज्वलितिकसन्तेभ्यो णः । विग्रहान्तरं राक्षसानिति । राक्षसान्मर्त्यरूपेण प्रभाहीनाकृत्वा रामनाम भुवि ख्यातमित्यन्वयः । राक्षसमर्त्यशब्दयोराद्यक्षरशेषः । मनसिज चन्द्रम् 'चन्द्रमा मनसो जातः' इति मत्रवर्णात् । यथा राहुः प्रभाहीनं करोति तथा राक्षसान्प्रभाहीनान्करोति स राम इत्यर्थः । अराज्याात्राक्षसान्प्रभाहीनान्कृत्वा राज्यारेसाधूंश्च तद्धीप्रभायुक्तान्करोति तेनास्य रामाख्येत्याह-राज्यार्हाणामिति । यश्चरित्रेण श्रुतेन धर्ममार्ग राति नामत उच्चारिताज्ज्ञानमार्ग राति यो ध्यानेन वैराग्यं राति खस्य पूजनान्नमस्कारस्तुत्यादिकादैश्वर्य राति ददाति राज्यार्हाणां महीभृतां संबन्धसामान्ये षष्ठी । तथेत्यङ्गीकृत्यैतञ्चतुष्टयं रात्ययमतोऽस्य रामाख्या भुवि स्यात् । अथ तत्त्वतो वस्तुतः । अर्थ उच्यत इति शेषः ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥
रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ॥
इति रामपदेनासौ पैरं ब्रह्माभिधीयते ॥ ६ ॥ रमन्त इति । रमन्ते योगिनोऽत्रेत्यधिकरणे घञ् । एवं तात्पर्यवृत्त्या वाङ्मयसारत्वाद्रामपदं व्युत्पादितम् । तस्य सारत्वं महादेवेन प्रकाशितम् । तद्यथा-शतकोटिप्रविस्तरे रामायण ईश्वरेण त्रिषु लोकेषु विभज्य दत्ते सत्यक्षरद्वयमवशिष्टं तत्स्वहृदि स्थापितं तत्किं राम इति । अयमकारत्याग एकाक्षरो मन्त्रः साकारो व्यक्षरस्तयोर्ऋष्यादिकं गायत्रं रामः फँड्दीर्घभाजाद्यवरानेन षडङ्गानि । .. ध्यानम्- "शरयूतीरमन्दारवेदिकापङ्कजासने ।
श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ॥ वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसेवितम् । अवेक्ष्यमाणमात्मानमात्मन्यमिततेजसम् ॥ . शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया । चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् ॥
१ घ. ङ. प्रसिद्धः । २ क. 'नो यत्र नि । ३ ग. व. परत्र । ४ . षड्वीर्यभा।
६२
For Private And Personal