SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६८ नारायणविरचितदीपिकासमेता अर्धेति । कृषिकृयथा कूपाद्रज्ज्वा जलमाकर्षत्येवमर्धमात्रया समनोदहनपवना कुण्डली भ्रूमध्यमानयेदित्यर्थः । पङ्कजमाधारादिनालं सुषुम्ना तन्मार्गेण ॥ २० ॥ अ(य)त्र लयस्तदमृतस्थानं तस्य लक्षणमाह भ्रुवोर्मध्ये ललाटस्तु नासिकायां तु मूलतः ॥ अमृतस्थानं विजानीयाद्विश्वस्याऽऽयतनं महद्विश्वस्याऽऽयतनं महदिति ॥ २१ ॥ इत्यथर्ववेदे ध्यानबिन्दूपनिषत्समाप्ता ॥ १६ ॥ भ्रुवोरिति । भ्रुवोर्मध्ये यो ललाटो ललाटैकदेशस्तदमृतस्थानम् । नासिकायां तु लक्षणीभूतायां मूलतो नासिकामूलादारभ्यामृतस्थानं बोद्धव्यम् । नासिकामूलं नासोपरिभागममृतस्थानमित्यर्थः । तदुक्तम्-"भ्रूमध्ये धाम यत्प्रोक्तं तत्प्रोक्तं सोममण्डलम्" इति। तस्यामृतस्य किं स्वरूपमत आह-विश्वस्येति । विश्वस्याऽऽयतनमित्युक्त आकाशादि स्यात्तदर्थमुक्तं महदिति । ब्रह्मैव निरवधिमहत्त्वाधिकरणममृतं तच्च भ्रूमध्ये धारणया ध्यातं सल्लभ्यते येनामृतो भवतीत्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ २१ ॥ नारायणेन रचिता श्रुतिमात्रोपनीविना । अस्पष्टपदवाक्यानां दीपिका ध्यानबिन्दुके ॥ १ ॥ इति नारायणविरचिता *ध्यानबिन्दूपनिषद्दीपिका समाप्ता ॥ २२ ॥ * इयं ध्यानबिन्दूपनिषद्विन्दुपश्चकान्तर्गता चतुर्थीति ज्ञातव्यं सुधीभिः । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy