SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ब्रह्मबिन्दूपनिषत् । ३३९ घटसंतृतमाकाशं लीयमाने घटे यथा । घटो लीयेत नाऽऽकाशं तद्वज्जीवो नभोपमः ॥ १३ ॥ घटवद्विविधाकारं भिद्यमानं पुनः पुनः । तद्भग्नं न च जानाति स जानाति च नित्यशः ॥ १४ ॥ व्यतीतस्य निष्क्रान्तस्याधिकारिणः । नभोपम आकाशतुल्यः । छान्दसः संधिः । नभशब्दो वाऽकारान्तः। भिद्यमानं देहनालं नित्यशो नित्यमात्मानं स जानाति । द्विती. यान्तात्स्वार्थे शस्प्रत्ययः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ शब्दमायावतो यावत्तावत्तिष्ठति पुष्करे । भिन्ने तमसि चैकत्वमेकमेवानुपश्यति ॥ १५ ॥ शब्देति । शब्दमानं या माया न वास्तवी वाचारम्भणमिति श्रुतेः । तयाऽऽवृतो यावत्तावत्पुष्करे हृत्पुण्डरीके तिष्ठति । भिन्ने ज्ञानेन निवृत्ते तमस्यस्य ज्ञान एकत्वं भवति। एकमेव चानुपश्यति । "पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । ओषधीद्वीपविहगतीर्थरागोरगान्तरे ॥ पुष्करं तूर्यवक्त्रे च काण्डे खड़फलेऽपि च" इति विश्वः ॥ १५ ॥ . इति तृतीयः खण्डः ॥ ३ ॥ शब्दाक्षरं परं ब्रह्म यस्मिन्क्षीणे यदक्षरम् । तद्विद्वानक्षरं ध्यायेद्यदिच्छेच्छान्तिमामुयात् ॥ १६ ॥ शब्दाक्षरमिति । शब्दश्च तदक्षरं च शब्दाक्षरं शब्दब्रह्मत्यर्थः । तथा परं ब्रह्म चैतन्यं चैतद्वयं वर्तते । विद्वान्पण्डितः । एतयोर्मध्ये यस्मिन्क्षीणे सति यदक्षरमक्षीणं भवति तदक्षरं यदि ध्यायेच्चिन्तयेत्तथा यद्यदीच्छेद्वाञ्छेत्तर्हि शान्तिमाप्नुयान्नान्यथा ॥ १६ ॥ तदेव स्पष्टयति द्वे विद्ये वेदितव्ये हि शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥ द्वे इति । निष्णातः कुशलः । निनदीभ्यां स्नातेः कौशल इति षत्वम् । विद्यास्नात इत्यर्थः ॥ १७ ॥ ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः ॥ पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८ ॥ मेधावी ग्रन्थाम्यासेन कृतबुद्धिः । ज्ञानं शाब्दम् । विज्ञानं साक्षात्कारः । उभयोस्तत्त्वतस्तत्त्वं ज्ञात्वा । ल्यब्लोपे पञ्चमी ॥ १८ ॥ १ ख, संभृत। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy