________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४४
नारायणशंकरानन्दविरचितदीपिकाभ्यां समेतास एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं तत्सर्वदा मय्येवावतिष्ठते तस्मादहं च
नादी०वाऽपि केवलपरमहंसः । स एव वेदपुरुषो वेदप्रतिपाद्यः पुरुषो ब्रह्मेति विदुषो विद्वांसो ब्रह्मानुभवचित्तविश्रान्तिप्रतिपादकशास्त्रपारं गता मन्यन्ते । विभक्तिव्यत्ययः । तस्य ब्रह्मनिष्ठत्वं त्वन्येऽपि मन्यन्ते विद्वांसस्तु ब्रह्मत्वमेव मन्यन्ते । तथाच स्मृतिः-"दर्शनस्पर्शने हित्वा स्वयं केवलरूपतः ।।
यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम्" इति ॥ न तु बाहुल्योऽपि योकोऽपीत्यपि शब्दद्वयमार्यपाठे दृश्यते तत्र पदार्थेऽपिशब्दा. वल्पता द्योतयतः । नित्यपूतस्थत्वं वेदपुरुषत्वं च मुखतो विशब्दयन्नर्थात्का स्थितिरिति प्रश्नस्योत्तरं सूचयति-महापुरुष इति । महापुरुषत्वे हेतुर्यद्यस्माञ्चित्तं सर्वदा मय्येव भगवत्यात्मन्यवतिष्ठते तत्तस्मान्महापुरुषः। संसारगोचराणां मनोवृत्तीनामम्यासवैराग्याभ्यां निरुद्धत्वादात्मन्येव स्थापनात् । भगवाञ्शास्त्रसिद्धं परमात्मानं स्वानुभवेन परामूशन्मयीति व्यपदिशति । यस्माद्योगी मय्येव चित्तं स्थापयति तस्मादहं चाहमपि पर
शं०दी०वेदाध्ययनादिपरित्याग्यपि न शूद्रादिसमानत्वेन शङ्कनीयः किं तु स एव यो नित्यपूतस्थो न त्वन्यो वेदाध्ययनादिमानपि । वेदपुरुष ऋगादीन्वेदान्साङ्गानन्यविद्यास्थानः सहितान्पाठतोऽर्थतश्च योऽवगच्छति स वेदपुरुषः । अयमर्थः । केशयज्ञोपवीतादिधारणे वेदाध्ययनादौ च पुण्यं भवतीति शास्त्रमन्तरेण न प्रमाणमस्ति तत्रैतत्परित्यागोऽपि शास्त्रेणोच्यते तथैव भवतु को निर्बन्धः सूरीणां केशिनां पाठकानां च । नन्विदं संदिग्धमस्तीत्यत आह-इति विदुषो मन्यन्त इति । यो नित्यपूतस्थः शिखादिरहितोऽपीत्यनेन प्रकारेण विद्वांसो मदाद्याः सर्वज्ञाः साध्ववगच्छन्तीति । ननु यो वेदपुरुषः स भवानन्यस्तूपचरितस्तर्हि कालात्मानं भवन्तं हिरण्यगर्भ विहायान्योऽकालामा न मुख्यो वेदपुरुष इत्यत आह–महापुरुषः, महान्कालत्रयशून्यत्वेन कालात्मा स चासौ पुरि शयानोऽपि परिपूर्णः पुरुषो महापुरुषः । मत्तो भेदशून्य इत्यर्थः । ननु प्रत्यक्षविरुद्धमिदं यतो भवान्ब्रह्मलोकेऽन्योऽन्यश्चायं परमहंस आकृत्यादिभेदादित्यत आह-यत्प्रसिद्धं सर्वभेदकारणं स्वप्नादौ चित्तमन्तःकरणं शुभाशुभवासनावासितं तदुक्तमन्तःकरणं सर्वदा सदैतच्छरीरानेतच्छरीरनिवासगमनागमनादिकाले मय्येवापगतसकलदुःखाकारेणाऽऽनन्दात्मनि न तु मायातच्छरीरादिरूपेऽवतिष्ठतेऽयमहमस्मीत्यैक्यभावेनावस्थानं कुरुते । ततो नैव प्रत्यक्षविरोध इत्यर्थः । ननु सर्वोऽपि निसर्गसुन्दरे वस्तुनि चित्तं लीनं दधाति तथाऽपि कथं तदात्मत्वमित्यत आह-तस्माद्यस्मान्मय्येवावतिष्ठते भेदशून्यत्वेन ततोऽहं च निसर्गसुन्दर आनन्दात्मा सर्वप्रियतमश्चापि
For Private And Personal